This page has not been fully proofread.

140 न्यायपारिभाषिकशब्दावली
 
offl of noiisley
to somsjaiya
 
हेतुः
 
शिशुर
 
हेत्वन्तरम्
 
शंगाणा
गोरी
 
nol
 
हूस्वम्
 
हेतुता
 
हेतुदोषः -हेत्वाभासः- Fallacy of the reason
 
8891
 
हेतुतावच्छेदकः
 
-
 
त्वम्। यद्विषयकत्वेन (लिङ्ग) ज्ञानस्यानुमिति
विरोधित्वं तत्त्वम्। ज्ञायमानं सदनुमितिप्रतिबन्धकत्वं
तत्त्वम्। सव्यभिचारविरुद्धप्रकरणसमसाध्य
समकालातीता हेत्वाभासा: - न्या. सू. 1/2/4 ।
 
Middle term, Reason,
 
The reason of an inference
 
ज्ञापकः, यथा पर्वते धूमेन वह्निसाधने पर्वतो वह्निमान्
इत्यादौ धूमः। अयमेव लिङ्गशब्देन अनुमानशब्देनापि
च व्यवह्रियत इति ।
 
-
 
-
 
पञ्चम्यन्तं तृतीयतान्तं वा लिङ्गप्रतिपादकं वचनं
हेतुः । धूमात् । उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः ।
तथा वैर्ध्यात् ।
 
The nature of being a cause
हेतुनिष्ठधर्मविशेषः।
 
हेतोराभासः, व्यभिचार-विरोध - सत्प्रतिपक्ष -
असिद्धि - बाधाः पञ्च हेतुदोषाः ।
 
indir
Shifting the reason
 
हेतो प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् । न्या. सू.
5/2/6 । अविशिष्टसाधनभागमभिधाय पुन-
र्विशेषणवत्तद्वचनं हेत्वन्तरम् –न्या. च. पृ० 43 ।
 
Limitor of causeness
 
यद्धर्मविशिष्टे हेतौ विद्यमानधर्म: हेतुतावच्छेदकः ।
 
Short
 
परिमाणविशेषः, "हुस्व" इतिशब्दनिष्ठवाच्यत्व-
सम्बन्धावच्छिनकार्यतानिरूपतिसमवायसम्बन्धाव-