This page has not been fully proofread.

सम्बन्धसत्त्वे सम्बन्धिसत्त्वम
 
सम्बन्धिः
 
हरितः
 
sonsisini as
 
HPZTE.
 
--The existence of a relation is the
determinant of the existence of the
 
related.
 
सम्बन्धितावच्छेदकः
 
सम्बन्धतावच्छेदकः
 
हेत्वाभासः
 
-
 
6 gaisd
 
-
 
न्यायपारिभाषिकशब्दावली 139
 
चक्षुस्संयुक्त (घट) समवेत (संख्या) विशेषणता
सन्निकर्षः कारणम् ।
ROD
 
-
 
T
 
घटाभावभूतलयोर्यो वैशिष्ट्याख्यसम्बन्धस्तस्य
नित्यत्वाद्घटानयने सत्यपि नाशासंभवात् "सम्बन्ध-
सत्त्वे च सम्बन्धिसत्त्व" नियमबलाद् भूतले
घटाभावात्मकस्य सम्बन्धिनः प्रतीतिरापद्येतेति
भावः। न्या. सि. मु. किर. टी. पृ० 57 ।
 
One having a relation
सम्बन्धोऽस्यास्तीति। यथा घटवद्भूतलमित्यत्र
संयोगसम्बन्धस्य एकसम्बन्धिभूतलमपरसम्बन्धिश्च
 
घटः ।
 
to aslica
Limitor of relatedness
 
सम्बन्धिवृत्तिधर्मविशेषः।
 
Limitor of relationness
 
सम्बन्धवृत्तिधर्मविशेषः ।
 
Greenish colour
 
हरिद्वर्णविशेषः ।
 
Fallacy, Fallacies in reasoning or
fallaciousreasons
 
अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविष-