This page has not been fully proofread.

138 न्यायपारिभाषिकशब्दावली
 
संसर्गमर्यादा
 
स्वरूपसम्बन्धविशेष:-
अवच्छेद्यावच्छेदकभावोऽपि क्वचित्स्वरूप-
onilood to noil सम्बन्धविशेषः । गा. पक्ष. पृ० - 175 । अयमेक
 
इमौ द्वौ इति प्रतीतिसाक्षिक: स्वरूपसम्बन्धविशेषः
पर्याप्तिरिति। व्या. पञ्च. गंगा. टीका. पृ० - 81.
 
सामान्यीयत्वम्
 
समूहालम्बनज्ञानम्
 
vhes
 
सामान्याभावे कारणत्वम् ।
 
Relational seam
 
आकाङ्क्षा, "शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य
संसर्ग: संसर्गमर्यादया भासते" इत्यापामरप्रसिद्ध-
नियमेनाकाङ्क्षाभाष्यमित्यर्थः ।
Particular nature relation
 
- Co-extensiveness
 
-
 
संयुक्तसमवेतविशेणता
 
L
 
साध्यसामान्यीयत्वं च यावत्साध्यनिरूपितत्वं
स्वानिरूपकसाध्यकभिन्नत्वमिति यावत्। व्या. पं.
मा. पृ० 42.
 
Knowledge Laving for its content
a group of independent objects
नानाविशेषणकैकविशेष्यकज्ञानं, एकप्रकारता-
निरूपितनानाविशेष्यतात्मकज्ञानं वा समूहालम्बन-
ज्ञानम्। व्यु. वा. पृ० 153.
 
Qualifierness in the inhered object
in contact with something contact
-cum-inherence - cum qualifierness
संख्यादौ रूपाद्यभावः स्वसंयुक्तसमवेतविशेषण-
तया । न्या. सि. मु. पृ० 205। घटस्थायाम् एकत्व-
संख्यायां गुणे रूपाभावो वर्तते तस्य प्रत्यक्षं प्रति