This page has not been fully proofread.

न्यायपारिभाषिकशब्दावली 137
 
सांसर्गिकप्रतियोगिता- Relational counter-positiveness
 
or adjunctness,
Relational adjunct
 
येन सम्बन्धेन यन्नास्तीत्युच्यते तन्निष्ठा प्रतियोगिता
तत्सम्बन्धावच्छिन्ना। संयोगसम्बन्धेन घटो नास्ति,
संयोगसम्बन्धः प्रतियोगितावच्छेदकसम्बन्धः,
संयोगसम्बन्धावच्छिन्ना प्रतियोगिता सांसर्गिक-
प्रतियोगिता ।
 
- Selfness relation or the relation of
 
being a property
 
अत एत स्वामित्वादिकं परित्यज्य स्वत्वादेः
षष्ठ्यर्थत्वं नवीना: स्वीकुर्वन्ति । व्यु. वा. पृ० -90.
"राज्ञः पुरुषः" इत्यत्र स्वत्वसम्बन्धेन राजविशिष्टः
पुरुषः इत्याकारकः शब्दबोध: । व्यु. वा. स्वत्व-
सम्बन्धेन यस्य यद्वस्तु भवति, स्वत्वसम्बन्धेन तद्
तस्मिन् वस्तुनि स्थातुमर्हति । यथा रामस्य ग्रन्थः
 
इत्यत्र स्वत्वसम्बन्धेन रामो ग्रन्थस्योपरि वर्तते ।
स्वत्वं नाम अधिकारः । देवदत्तस्य धनमित्यत्र यथा
स्वामित्वं देवदत्ते तथा स्वत्त्वं धने- व्या. पंच. वंग.
टीका ।
 
Direct relation
 
P
 
nolisler
 
स्वत्वसम्बन्धः
 
antvs
 
Boaido Insbroga
 
साक्षात्सम्बन्धः
 
bsido bemorni ort
bafno gniilisinoa
Regmanifnup
सामान्याभावः
 
-
 
200
 
सम्बन्धान्तराघटितः सम्बन्धः साक्षात्सम्बन्धः। स
च समवाय - संयोगस्वरूपादिभेदाद् बहुविधः । न.
न्या. भा. प्र. पृ० 21
 
-
 
Generic absence
 
तद्व्यक्तिर्नास्ति, तद्व्यक्तिर्नास्ति, इति सकल-
व्यक्तिर्नास्तीति सामान्याभावः। विशेषाभावकूटस्य