This page has not been fully proofread.

सम्बन्धः
 
IFE
 
Isop
 
न्या. सू. 1/1/36।
 
#1: Relation, Connection
 
aasnbons
 
FV
 
स्वरूपसम्बन्धः
 

 
न्यायपारिभाषिकशब्दावली 135
 
साम
 
विशिष्टबुद्धिनियामकत्वम् । यथा "नीलो घट" इत्यत्र
नीलगुणविशिष्ट इति ज्ञानं भवति। येन बलेन
अत्र घटो नीलगुणविशिष्ट इति ज्ञानं भवति स
एव सम्बन्धः समवायः । अथवा येन वस्तुद्वये
आधाराधेयभावः कार्यकारणभावो विशेष्य-
विशेषणभावो व्याप्यव्यापकभाव साध्यसाधक
भावो विरोध्यविरोधिभावश्च भवति स सम्बन्धः ।
सम्बन्धस्य "संसर्गताख्यविषयता" इति लक्षणान्तरम्-
न्यायायनम् पृ० 47। य. सम्बन्धिभिन्नः सन्
 
सम्बन्ध्याश्रितः स सम्बन्ध: । "सम्बन्धः सन्निकर्षः ।
सच विभिन्नयोर्वस्तुनोविशेषणविशेष्यभाव-
प्रयोजकः । यथा-दण्डी पुरुष इति विशेषण-
विशेष्यभावप्रयोजकः संयोगसम्बन्धः । न. न्या.
 
भा. प्र. ।
 
Self linking relation, Self relation,
Peculiar relation
 
rs of
 
1 F
 
moilgibieaonbaजननायोग्यत्वम्
 
-
 
100
 
निरूपककोटिप्रविष्टा अभावप्रभृतयः द्रव्यादि-
पञ्चकभिन्नाः स्वरूपसम्बन्धेन आश्रयेषु वर्तन्ते
तथाच द्रव्यादिपञ्चकभिन्नानां आश्रयेषु वर्तमानत्वे
स्वरूपसम्बन्ध एव सम्बन्ध इति फलितम् । तर्क.
सर्व. पृ० - 48 । सम्बन्धान्तरेण विशिष्टप्रतीति-
। तत्त्व . चि. । यत्र कश्चन पदार्थ:
सम्बन्धान्तरं न गृहीत्वा पदार्थान्तरेण सह स्वयमेव
सम्बध्यते तत्र स्वरूपसम्बन्धः स्वीकार्यः । अत
एवोक्तं सम्बन्धान्तरेण विशिष्टप्रतीतिजननायोग्यत्वं