This page has not been fully proofread.

134 न्यायपारिभाषिकशब्दावली
 
साध्यसमः
 
Spar
 
संशयसमः
 
साधर्म्येण प्रतिपक्षोक्तिः साधर्म्यसमा - न्या. च.
पृ० 36 ।
 
natanbrb
 
साधर्म्यादाहरणम्
 
Balancing the reciprocity
हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यस्तं दृष्टान्ते
प्रसजतः साध्यसमः । न्या. भा. पृ० सं- 423 ।
दृष्टान्ते दृष्टस्यापि साध्यत्वापादनं साध्यसमः । न्या.
भा. प्र. प. टी. पृ० स. -422 । प्रमाणान्तरसिद्धा-
नामेव पक्षहेतुदृष्टान्तानां साध्यधर्मस्येव तत एव
लिङ्गात् साध्यत्वापादनं साध्यसमा - न्या. च. पृ०
37 । "दृष्टान्तहेतुपक्षाणां सिद्धानामपि साध्यवत् ।
साध्यतापादनं तस्माल्लिङ्गात् साध्यसमो भवेत् ॥
 
-
 
ता. र. का. 16।
 
MAU
 
Balancing the doubt
सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्या-
नित्यसाधर्म्यात् संशयसम: । न्या. सू. 5/1/14.
नित्यानित्यसाधर्म्यादनिवृत्त: संशय इति । न्या. भा.
पृ० सं- 428 । निर्णयकरणोपन्यासेऽपि यथा कथ-
ञ्चित् संशयापादनेन प्रत्यवस्थानं संशयसमा- न्या.
च. पृ० 38। "सन्देहहेतुसद्भावात् सति निर्णय-
कारणे । संशयस्य प्रसङ्गो यः स संशयसमो मतः ॥"
 
ता. र. का. 19 ।
 
साधर्म्यहेतुः - Homogeneous, Affirmative reason
उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः । न्या. सू.
 
200
 
1/1/34
 
Homogeneous,
Affirmative example
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ।