This page has not been fully proofread.

HE
 
ESA
 
स्तुतिः
 
By B5 ppm F
 
सम्भवः
 
Are
 
समाधिः
 
viborist
 
OF IP
 
SIE ESIPIS
 
गाणागर । SSP-I7.
 
साधर्म्यसमः
 
न्यायपारिभाषिकशब्दावली 133
 
तात्पर्यवैपरीत्येन कल्पितार्थस्य बाधनम् ॥ ता. र.
का. - 6 । सम्भवाभिप्रायेणोक्ते नियममध्यारोप्य
 
दोषोद्भावनं सामान्यच्छलम्। यथा वहुक्षीरा धेनुरिति
सम्भवाभिप्रायेणोक्ते दूषणमाह - नैवं स्वल्पक्षीराया
अपि धेनोः सत्त्वाद् इति – न्या. च. 35 ।
 
Praise
 
विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः ।
न्या. भा. पृ० 156 (अर्थवाद प्र.) ।
 
Tit
 
जमा
 

 
TINTEST
 
Probability, Inclusion
 
सम्भवो नाम अविनाभाविनोऽर्थस्य सत्ताग्रहणा-
दन्यस्य सत्ताग्रहणम्। न्या. भा. पृ० सं - 164 ।
केनचित् सहस्रमेतदिति कथितेऽत्र शतं सम्भवतीति
ज्ञाने सम्भवाख्यं माणनिति केचिदाहुः न्या. सा.
प. पं। भूय सहचारदर्शनजन्यज्ञानम्, यथा सम्भवति
ब्राह्मणे विद्या, सम्भवति सहस्रे शतमिति ।
Meditation
 
Jduob se
 
15
 
-
 
समाधिविशेषाभ्यासात् न्या. सू. 4/2/38। स तु
प्रत्याहृतस्येन्द्रियार्थेभ्यो मनसो धारकेण प्रयत्नेन
धार्यमाणस्यात्मना संयोगस्तस्य बुभुत्साविशिष्टः ।
न्या. भा. पृ० 412
 
Balancing the homogeneity
"साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः
साधर्म्यवैधर्म्यसमौ। न्या. सू. 5/1/2. साध-
र्म्येणोपसंहारे तद्विपरीतसाधर्म्येण प्रत्यवस्थानं
वैधर्म्येणोपसंहारे तद्विपरीतने साधर्म्येण प्रत्यवस्थानं
 
simaसाधर्म्यसमः । न्या. वार्त्ति । अपुरस्कृत्य तन्नियमं