This page has not been fully proofread.

TET
 
132 न्यायपारिभाषिकशब्दावली
 
सन्नन्त - धातु
 
स्यतृस्यमानौ
 
सिद्धान्तः
 
सर्वतन्त्रसिद्धान्तः
 
TISIST
 
सामान्यछलम्
 
1:0
 
-
 
- Future participles
भविष्यत्, भविष्यमानादि ।
 
Tenet
 
-
 
Desiderative verbs
 
सन: कर्त्तुरिच्छा अर्थः। तर्का. पृ० - 57। "धात्तोः
कर्मणः समानकर्त्तृकादिच्छायां वा" पा. सू -
3/1/7। पठितुमिच्छति पिपठिषति । धातुप्रकृतिकः
सन्यञादिः। श. श. प्र. पृ०- 441 ।
 
-
 
तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः। न्या.
सू. 1/1/26 । सर्वतन्त्र प्रतितन्त्राधिकरणाभ्युपगम-
संस्थित्यर्थान्तरभावात्। न्या. सू. 1/1/27/
A dogma of all the school
सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्र -
सिद्धान्त:। न्या. सू. 1/1/28 । सर्वतन्त्राविरुद्धोऽर्थः
स्वतन्त्रेऽधिकृतश्च यः । स सर्वतन्त्रसिद्धान्तो
यथामानेन मेयधीः॥ ता. र. का. - 58 । प्रमाणात्
प्रमेयसिद्धिरिति सर्वशास्त्रानुमानं स्वशास्त्रे
चाभ्युपगतमिति सर्वतन्त्रसिद्धान्तो भवतीति । ता. र.
पृ०111 । सर्वतन्त्रसिद्धार्थः सर्वतन्त्र । यथा गन्धादय
इन्द्रियार्थाः सर्वतन्त्रसिद्धाः - न्या. च. पृ० 27 ।
तत्र सर्वतन्त्रसिद्धान्तो यथा धर्मिमात्रसद्भावः
 
-
 
त. भा. 339 ।
 
-
 
Quibble in respect of a genus
 
सम्भवतोऽर्थस्याऽतिसामान्ययोगादसंभूतार्थ-
कल्पना सामान्यछलम् । न्या. सू. 1/2/13 ।
"सामान्यछलमेतत् स्यात् अतिसामान्ययोगतः ।