This page has not been fully proofread.

सुबन्तम्-०
 
"
 
सुब्विभक्तिः
 
सम्प्रदानकारकम्
 
TESTA
 
दिशाश
 
समासः
 
182
 
ar
 
1 SS op 15
 
adavका. 17 inc

 
Declension
 
looribe and
 
सुप् अन्ते यस्मिन् – "रामः" इतिपदम् ।
- Declensional suffix,
 
og Nominal inflection
 
1
 
- यः शब्दः स्वार्थे धर्मिणि स्वप्रकृत्यर्थविधेय-
कान्वयबोधं प्रति समर्थः सा सुबादिविभक्ति-
रित्युच्यते । श. श. प्र. ।
 
फी
 
Dative case
 
का ॥ गत्यादिभिन्ने यद्धातूपस्थाप्ये यादृशार्थे विग्रस्थ
चतुर्थ्या यः स्वार्थो बोधयितुं शक्यते स तद्धा
तूपस्थाप्यतादृशक्रियायां सम्प्रदानत्वमुच्यते । श. श.
प्र. का. प्र.। "कर्मणा यमभिप्रैति स सम्प्रदानम्"
पा. सूत्रम् । करणीभूतकर्मजन्यफलभागित्वे
नोद्देश्यत्वं सम्प्रदानत्वमिति । सम्प्रदानत्वं च
 
8
F
 
न्यायपारिभाषिकशब्दावली 131
 
FIRETRAIT
 
P
 
Posq
 
-
 
Jaमुख्यभाक्तसाधारणं क्रियाकर्म सम्बन्धितया
 
कर्त्रऽभिप्रेतत्वम्। व्युत्प. वा. चतुर्थी प्रक. ।
Compound
 
1
 
यादृशमहावाक्योत्तरस्त्वतलादिः स्वार्थस्य यादृ-
शार्थावच्छिन्नविषयताशालिबोधे हेतुस्तादृशं
तद्वाक्यं तथाविधार्थे समास: । श. श. प्र. स. प्र ।
समर्थ: पदविधि: (पा. सू.) । एकपदीभावः समासः
(व्या. कौ.) । स चायं निरुक्तः समासः
कर्मधारय द्विगु तत्पुरुष - अव्ययीभाव
बहुव्रीहि - द्वन्द्व भेदात् षड्विधः ।