This page has not been fully proofread.

130 न्यायपारिभाषिकशब्दावली
 
whose very form is known not to
own eyele is exist in the subject, Unestablished
gniyante noens
in respect of itself.
 
सादृश्यज्ञानम्
 
सादृश्यम्
 
सन्निधिः - आसत्तिः
 
FPS
 
सार्थकशब्दः
 
संज्ञा
 
1
 
TAPET 10 vorisade
 
vä 1:10Mert baras
 
7310
 
स्वारसिकलक्षणा
 
stonoxid
 
- Similatrity
 
-
 
-
 
hallo
 
यत्र पक्षावृत्तिर्हेतुः स स्वरूपासिद्धः। यथा पर्वतो
वह्निमान् महानसत्वात् । पक्षे हेत्वभावः ।
 
Knowledge of similarity is the
 
efficient instrument of
 
-
 
assimilative cognition
 
सादृश्यज्ञानमुपमितौ करणम् ।
 
קצוע
 
(FTETERS)
 
तद्भिन्नत्वे तद्गतभूयोधर्मवत्त्वम्।
 

 
Proximity, Juxtaposition
 
पदानामविलम्बेनोच्चारणं सन्निधिः । अव्यवधा-
नेनान्वयप्रतियोग्युपस्थितिरासत्तिः । "सन्निधानं
पदस्यासत्तिरुच्यते।"
 
Natural indication
 
विवक्षितार्थतात्पर्यानुपपत्तिप्रतिसन्धानमूला लक्षण
 
000
SPETT
 
स्वारसिकलक्षणा।
 
Meaningful word
 
यादृशः शब्दः वृत्युपस्थाप्य यादृशार्थावगाहिबो
प्रत्यनुकूलः स तथाविधार्थे सार्थकः। "शब्दान्तरम
पेक्ष्यैव सार्थक: स्वार्थबोधकृत् । प्रकृतिः प्रत्ययश्चै
निपातश्चेति स त्रिधा ॥ श.श.प्र. ।
 
Noun
 
रूढं संङ्केतवन्नाम, सैव संज्ञेति कीर्त्त्यते । नैमित्तिक
पारिभाषिक्यौपाधिक्यपि तद्भिदा ॥ श. श.