This page has not been fully proofread.

adav का. 17 Bleed

सुबन्तम्-०-Declension
 
सुब्विभक्तिः- Declensional suffix,
 
कांग
 
FOT
 
समासः
 
Tap-og # Nominal inflection
 
न्यायपारिभाषिकशब्दावली 131
 
सुप् अन्ते यस्मिन् – "रामः" इतिपदम् ।
 
-
 
सम्प्रदानकारकम् - Dative case
 
1
 
- यः शब्दः स्वार्थे धर्मिणि स्वप्रकृत्यर्थविधेय-
कान्वयबोधं प्रति समर्थः सा सुबादिविभक्ति-
रित्युच्यते। श. श. प्र. ।
 
की
 
FIRETRAIT
 
sifsey for
 
ESTIST IPS IRISH
 
TS opp
 
गत्यादिभिन्ने यद्धातूपस्थाप्ये यादृशार्थे विग्रस्थ
चतुर्थ्या यः स्वार्थो बोधयितुं शक्यते स तद्धा
loorbears । तूपस्थाप्यतादृशक्रियायां सम्प्रदानत्वमुच्यते । श. श.
प्र. का. प्र. । "कर्मणा यमभिप्रैति स सम्प्रदानम्"
पा. सूत्रम्। करणीभूतकर्मजन्यफलभागित्वे
नोद्देश्यत्वं सम्प्रदानत्वमिति। सम्प्रदानत्वं च
 
हामी लि
 
Purg to boge
 
____मुख्यभाक्तसाधारणं क्रियाकर्मसम्बन्धितया
कर्त्रऽभिप्रेतत्वम्। व्युत्प. वा. चतुर्थी प्रक. ।
 
Compound
 
कर्मधारय द्विगु तत्पुरुष - अव्ययीभाव
 
-
 
बहुव्रीहि द्वन्द्व भेदात् षड्विधः ।
 
ET\SXF FFT UPPS
 
-
 
यादृशमहावाक्योत्तरस्त्वतलादिः स्वार्थस्य यादृ-
शार्थावच्छिन्नविषयताशालिबोधे हेतुस्तादृशं
तद्वाक्यं तथाविधार्थे समासः । श. श. प्र. स. प्र।
समर्थ: पदविधि: (पा. सू.) । एकपदीभावः समासः
(व्या. कौ.) । स चायं निरुक्तः समासः
 
-
 
-
 
-