This page has not been fully proofread.

130 न्यायपारिभाषिकशब्दावली
 
whose very form is known not to
wows avoue is exist in the subject, Unestablished
giyside nozco in respect of itself.
 
सादृश्यज्ञानम्
 
सादृश्यम्
 
सन्निधिः - आसत्तिः -
 
o yorisade
 
vdbarmers
 
स्वारसिकलक्षणा
 
सार्थकशब्दः
 
संज्ञा
 
रामलील
 
Mobog
T
 
-Similatrity
 
यत्र पक्षावृत्तिर्हेतुः स स्वरूपासिद्धः । यथा पर्वतो
वह्निमान् महानसत्वात् । पक्षे हेत्वभावः ।
 
Knowledge of similarity is the
efficient instrument of
assimilative cognition
 
सादृश्यज्ञानमुपमितौ करणम् ।
 
-
 
तद्भिन्नत्वे तद्गतभूयोधर्मवत्त्वम् ।
 
STUSTISTRE
 
Proximity, Juxtaposition
पदानामविलम्बेनोच्चारणं सन्निधिः । अव्यवधा-
नेनान्वयप्रतियोग्युपस्थितिरासत्तिः । "सन्निधानं तु
पदस्यासत्तिरुच्यते ।"
 
Natural indication
 
विवक्षितार्थतात्पर्यानुपपत्तिप्रतिसन्धानमूला लक्षणा
स्वारसिकलक्षणा ।
 
Meaningful word
 
यादृशः शब्दः वृत्युपस्थाप्य यादृशार्थावगाहिबोधं
प्रत्यनुकूलः स तथाविधार्थे सार्थकः। "शब्दान्तरम-
पेक्ष्यैव सार्थकः स्वार्थबोधकृत् । प्रकृतिः प्रत्ययश्चैव
निपातश्चेति स त्रिधा ॥ श.श.प्र. ।
 
Noun
 
रूढं संङ्केतवन्नाम, सैव संज्ञेति कीर्त्त्यते । नैमित्तिकी
पारिभाषिक्यौपाधिक्यपि तद्भिदा ॥ श. श. प्र.