This page has not been fully proofread.

of
 
"स्वज्ञानसापेक्षज्ञानसापेक्षज्ञान
 
जिज्ञासुलोकमहोपकारकः ग्रन्थोऽयम् इति अतर्केणाऽपि सिध्यति। अत्रैव
अन्योन्याश्रयपदस्य शक्त्यवधारणे
विषयत्वम्" इत्यत्र तृतीयज्ञानपदस्य प्रवेशाद् "परस्परसापेक्षकत्वम्"
अन्योन्याश्रयत्वम् इति लक्षणस्य परस्परशब्दार्थमपि संगृह्य न्यायसम्प्रदाय
एव शुद्धीकृतः। एवमेव अप्रसिद्धः, अनित्यत्वम्, अपरत्वम्, अतिदेश-
वाक्यत्वम् इत्यादीनि पदानि अत्यन्तं साधीयसा प्रतिपादितानि ।
अधिकरणादिव्याख्यानेन शास्त्रान्तरप्रविष्टानां पदानामपि सुमनोहारि
व्याख्यानमुपसंवीतम् ।
 
साम्प्रतिकेऽस्मिन् समये गहनतमे न्यायशास्त्रेऽपूर्वयानया
शब्दसङ्कलनया सङ्कल्पितम् नूनकार्यमिदँ न्यायशास्त्रम् अजरेण कौशेय
शाटकेन परिधाप्य सत्करोति । पारिभाषिकशब्दानां परिस्कृतं स्वरूपं
जिज्ञासवः नैयायिकाः समधीत्य अवश्यमेव प्रमोदिस्यन्त इति प्रकामं
प्रत्येमि ।
 
-
 
एतादृशं ग्रन्थरत्नं विधातारः सतत स्वाध्यायाध्यापनपरायणाः
न्यायशास्त्रचणाः श्रीमन्तो विष्णुपदमहापात्रमहाभागाः एवमेव सत्कार्येषु
प्रवर्तन्ताम् इत्यर्थमुमाजानिं प्रार्थये ।
 
इतिशम्
 
F Fioravinth STR
 
in
 

 
Z
 
দठকঃ
 
T
 
(प्रो० शुद्धानन्दपाठकः)
 
forte
 
me pine Finstariz ispás