This page has not been fully proofread.

सव्यभिचारः
 
साधारणः
 
हेत्वाभासः)
 
5
 
for 1 PIR
 
odi ei ylhelimia 10
 
सत्प्रतिपक्षः
 
प्रकरणसमः
 
न्यायपारिभाषिकशब्दावली 129
 
Jodi The reason that strays away,
alba Discrepancy of reason, Straying
 
सव्यभिचारोऽनैकान्तिकः । साध्यसंशयजनक-
कोटिद्वयोपस्थापकपक्षधर्मता ज्ञानविषयत्वे सति
हेत्वभिमतः सः । उभयकोट्युपस्थापकतावच्छेदक-
10 रूपवत्त्वं तत्त्वं सव्यभिचारत्वम्।
fnailingosww
 
to
 
noitieoqsix
 
-
 
स्वरूपासिद्धः
 
reason
 
- Common strayer
 
noll
 
का
कुन
1.
 
साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः ।
साधारणः साध्यवदन्यवृत्तिः । पर्वतो-वह्निमान्
प्रमेयत्वात्।
 
विशेष
sabiy
 
when the हेतु is named साधारण: । By
 
ि
the absence of सपक्षसत्त्व When it is
 
ED
 
By the absence of विपक्षसत्त्व
 
-
 
named असाधारण: । By the absence of
both when it is colled अनुपसंहारिन् ।
 
brows
 
- The opposable reason, The counter
balanced reason
 
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स
सत्प्रतिपक्षः, यथा - 'पर्वतो वह्निमान् धूमात् ।'
पर्वतो वहन्यभाववान् महानसान्यत्वात्। "यस्मात्
प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः"।
Unestablished in respect of itself,
Non-existent reson, That reason