This page has not been fully proofread.

128 न्यायपारिभाषिकशब्दावली
 
साधनम्
 
qmood
 
(old
 
सामानाधिकरण्यम्
 
समानाधिकरणम्
 
सद्धेतुः
 
F
 
tovillaol
 
सपक्षसत्त्वम्
 
सिषाधयिषा
 
सिद्धिः
 
समानाधिकरणाभाव:-
साध्यनिष्ठधर्मः। स्वरूपसम्बन्धविशेषः ।
 
of
 
Middle term, Proban, Instrument
येन साध्यते तत्साधनम् - हेतुः ।
 
भा
 
EIPTES
 
-
 
-
 
olgol ni
 
Tomo तदधिकरणवृत्त्यभावः।
 
1
 
The state of being in the same locuse
एकाधिकरणवृत्तित्वं समानाधिकरणं तस्य भावः।
 
Having a common substratum
 
एकाधिकरणवृत्तित्वम्। एकाधिकरणवृत्तिकम् ।
 
to no
 
A probans becomes its positive it
ATME
it non-fails any five conditions
व्याप्तिपक्षधर्मताविशिष्टहेतुः सद्धेतुः । पक्षसत्त्वादि-
पञ्चविशिष्टहेतुः।
 
Nominative absence
 
Existence in positive instances
सपक्षे विद्यमानत्वम् ।
 
o to pro
The desire to prove the existence of
 
the probandum
 
P
 
साधयितुमिच्छा 'पर्वते वह्न्युनुमितिर्जायतामित्या-
कारिका'। अनुमित्सा वा । तत्पक्षकतत्साध्य-
प्रकारकानुमितिविषयिणीच्छा सिषाधयिषा।
 
Defini
 
Definite knowledge of its existing
 
in the subject
 
साध्यवत्तानिश्चयः । 'पर्वतो वह्निमानि' ति
निश्चयः ।