This page has not been fully proofread.

udentaedorTwm
 
साध्यम्
 
Probandum, To be accomplished,
13 - major term, Inferable property
sapoloma offlignसाधनीयम्, तच्च साध्यत्ववत् । यथा पर्वतो वह्निमान्
 
2
 
धूमात् इत्यादौ वह्निः साध्यम्। साध्यं च द्विविधम्
mulsidadue nom धर्मिविशिष्टो वा धर्मः । यथा शब्दस्यानित्यत्वम् ।
धर्मविशिष्टो वा धर्मी। यथा अनित्यः शब्द इति
(वा. भा. 1/1/36)।
Similarinstance, Positive instance
निश्चितसाध्यवान् सपक्षः। महानसम्। निश्चित-
साध्यधर्माधर्मीसपक्षः । यत्र साध्यनिश्चयः स
 
Vitag aliasmo)
सपक्ष: jilonosovit
 
T
 
nimon
 
TRTUTAS
 
सामान्यतोदृष्टम्
 
Induction, A from of inference
 
anslni svilizo ब्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्रदर्शनमिति यथा
 
स्वार्थानुमानम्
 
चादित्यस्य, तस्मादस्त्यप्रत्यक्षाप्यादित्यस्य व्रज्येति ।
Inference for one self, Inferring for
oneself
JEUDISCOT
 
संशयव्युदासः
 
सपक्षः ।
aonseda
 
साध्यता
 
- 115 P
 
न्यायपारिभाषिकशब्दावली 127
 
विषयत्वम्। ज्ञानग्राहकातिरिक्तानपे क्षत्वमेव
स्वतस्त्वं प्रामाण्यस्य ।
 
-
 
1
 
grlt avorg
 
forp
 
स्वीयव्याप्त्यादिज्ञानसाध्यं स्वार्थानुमानम् ।
स्वानुमितिहेतुः स्वार्थम् । स्वार्थानुमानं नाम
न्यायाऽप्रयोज्यानुमानम् ।
 
Removal of objections
 
साध्यविरुद्धधर्मोपपादनमेव प्रतिपक्षस्य विरुद्ध-
धर्मस्योपपादनं तदेव संशयव्युदासः ।
 
tosgbolwo
 
A technical term in logic,
Probendum - ness