This page has not been fully proofread.

126 न्यायपारिभाषिकशब्दावली
 
114
 
(ous Inno
 
प्रत्यक्षे
 
समवायः (सन्निकर्षः) - Intimate union, Inherence
 
समवेतसमवायः (सन्निकर्षः)
 
bojdo babina
 
स्वतस्त्वम्
 
शब्दमात्रवृत्तिजातीतर-
संयुक्तसमवेतसमवायेन
गुणवृत्तिकर्मवृत्तिजातीनां प्रत्यक्षम् । रूपत्वसामान्य-
संयुक्तसमवेतसमवायः सन्निकर्षः ।
 
-
 
ins
 
-
 
समवायेन शब्दस्य, श्रीरेण शब्दसाक्षात्कारे
समवायः सन्निकर्षः ।
 
THE
 
सामान्यलक्षणाप्रत्यासत्तिः
 
-
 
in
 
Inherence with the inherent,
Intimate union with intimatily
united
 
समवेतसमवायेन शब्दवृत्तिजातीनाम् । शब्दत्व-
साक्षात्कारे समवेतसमवायः सन्निकर्षः ।
 
स्वतः प्रामाण्यम् (मीमांसकः)
 

 
The sense of common attribute
relation, Supernormal operation
based on a common feature
 
इन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतसामान्य-
ज्ञानमासत्तिः ।
 
Intrinsicality
 
ज्ञानग्राहकसामग्रीग्राह्यत्वम् ।
 
Self validity of knowledge
 
तदप्रामाण्याग्राहकया वज्ज्ञानग्राहकसामग्रीग्राह्यत्वं
स्वतस्त्वम् । तदर्थस्तु ज्ञाननिष्ठाप्रामाण्याग्राहिका
यावती ज्ञानग्राहिका सामग्री इन्द्रियसन्निकर्षादि-
रूपा। परामर्शानुव्यवसायादिरूपा तज्जन्यग्रह-