This page has not been fully proofread.

साधारणकारणम्
 
mons
 
सविकल्पकम्
30919
 
सन्निकर्षः
 
of
 
संयोगः (सन्निकर्षः)
 
O
 
noltaqo inm
 
onuulse mor
 
संयुक्तसमवायः
 
1
 
Tirp
 
-
 
न्यायपारिभाषिकशब्दावली 125
 
जनकत्वम्। कारणतावच्छेदकधर्मवत्त्वं स्वरूप-
योग्यत्वरूपं कारणत्वम्।
LISTEN TO
 
Universal cause, General cause,
 
Common strayer cause
 
TOM
 
- Determinate knowledge
 
-
 
संयुक्तसमवेतसमवायः
 
कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम् ।
कार्थमात्रं प्रति साधारणकारणानि - ईश्वरः,
तज्ज्ञानेच्छाकृतयः, प्रागभावकालदिगदृष्टानि ।
 
to
 
सप्रकारकं ज्ञानं सविकल्पकम् । सविकल्पकमेव
विशिष्टवैशिष्ट्यज्ञानम् ।
 
Sense-relation
 
विषयेण सहेन्द्रियस्य सम्बन्ध एव व्यापारः
सन्निकर्ष उच्यते।
 
Contact
 
चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः। संयोगेन
द्रव्यग्रहः ।
 
Inherence with the contacted object,
Intimate union with conjunction
घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः।
संयुक्तसमत्रायेन शब्दान्यगुणकर्मद्रव्यवृत्तिजातीनां
प्रत्यक्षम्।
 
- Intimate union with intimately
 
united with the conjunction,
Inherence with the inherent in
the contacted object