This page has not been fully proofread.

124 न्यायपारिभाषिकशब्दावली
 
सखण्डोपाधिः
 
की
 
insaan
 
स्मृतिः
 
संशय:
 
स्वप्नः
 
लाली
 
1
 
समवायिकारणम्
Innoiisist
 
Iner Doubt, Dubiety
 
bommodal
 
Compound imposed property, A
291
property that is on to logicially
composite and analyzable
 
- Recollection, Remembrance
संस्कारमात्रजन्यं ज्ञानं स्मृतिः ।
 
सखण्ऽोपाधिस्तद्व्यक्तित्वादिरूपोऽनित्यघटा-
दिगतः कल्पितधर्मविशेष: । न्या. सि. मु. कि.
टी. 44 ।
 
-
 
समानधर्मवद्धर्मिज्ञानविशेषादर्शनकोटिद्वयस्म-
रणैरयं स्थाणुर्वा पुरुषो वेति ज्ञानं जन्यते स
एव संशयः। एकस्मिन्धर्मिणि विरुद्धनानाकोटिकं
ज्ञानम् । स्वीयैककोटिप्रकारतावच्छिन्नप्रतिबध्यता-
निरूपितप्रतिबन्धकतावच्छेदकीभूताऽपरकोटि-
प्रकारताशालिज्ञानत्वम्।"समानानेकधर्मोपपत्ते-
र्विप्रतिपत्ते रुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च
विशेषापेक्षो विमर्श: संशय:" न्या. सू. 1/1/23 ।
तत्रानवधारणज्ञानं संशयः - न्या. सा. ।
 
- Dream
 
-
 
अनुभूतपदार्थस्मरणैरदृष्टेन धातुदोषेन च जन्यते ।
 
Inherent cause, Intimate cause
 
यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम् ।
समवायसम्बन्धेन कार्यं प्रति तादात्म्यसम्बन्धेन यत्
कारणं भवति तदेव समवायिकारणम् ।
 
स्वरूपयोग्यकारणम्- Potential cause
 
जनकतावच्छेदकधर्मवत्त्वं स्वरूपयोग्यतारूप-