This page has not been fully proofread.

स्थितिस्थापकः
 
-TSI
 
के शो
सत्ता 1-
Imam
 
1 bozoqmi bruogmo
qmi_bru
Elasticity
 
oldr. vians b अन्यथाकृतस्य पुनस्तदवस्थाऽऽपादकः स्थिति-
स्थापकः। कारणगुणप्रक्रमजन्यः।
 
Existence, Beingness, Reality
 
द्रव्यगुणकर्मसु त्रिषु वर्तमाना या सत्ता जाति: सा
परजातिरुच्यते । "तत्र परं सत्ता महाविषयत्वात्" .
 
प्र. भा.।
 
सामान्यम्
 
W
 
समवायः
 
प्रति
 
मात-
-
 
Generality, Universal, Generic
fe property, Class character
 
नित्यत्वे सत्यनेकसमवेतत्वम्। नित्यमेकमनेकानुगतं
सामान्यम्। अनुवृत्तिप्रत्ययहेतुः सामान्यम्।
 
Name of a mixed caste,
 
Cross-division
 
1
 
sauna olemill
संसर्गाभावः
 
-
 
न्यायपारिभाषिकशब्दावली 123
 
-
 
WTO i
 
-
 
परस्परात्यन्ताभावसमानाधिकरणयोर्धमयोरेकत्र
समावेशः । भूतत्वम् ।
 
Co-inherence, Inherence
 
सम्बन्धिभिन्नो नित्यः सम्बन्धः समवायः । अयुत-
सिद्धयोः सम्बन्धः समवायः । अवयवावय-
विनोर्जातिव्यक्त्योर्गुणगुणिनो: क्रियाक्रियावतो-
• र्नित्यद्रव्यविशेषयोश्च य: सम्बन्धः स समवायः।
Relational negation, Relational
absence
 
अन्योन्याभावभिन्नाभावः संसर्गाभावः । तादात्म्या-
तिरिक्तसम्बन्धावच्छिन्नप्रतियोगिताकोऽभावः ।