This page has not been fully proofread.

122
 
स्पर्श:
 
न्यायपारिभाषिकशब्दावली
 
संख्या
 
सांसिद्धिकद्रवत्वम्
 
स्नेहः
 
संयोगजः (शब्दः)
 
सुखम्
 
संस्कार:
 
-
 
prolapl
 
1
 
-
 
-
 
-
 
Touch
 
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः
शीतोष्णानुष्णाऽशीतभेदात् । त्वगिन्द्रियमात्रग्राह्यो
विशेषगुणः पृथिव्यादिचतुष्टयवृत्तिः
 
पृ० 264 ।
 
Number
 
-
 
त. भा.
 
एकत्वादिव्यवहारहेतुः संख्या । "एकं दश शतं चैव
सहस्रमयुतं तथा । लक्षं च नियुतं चैव कोटिरर्बुदमेव
च । वृन्दं खर्वो निखर्वश्च शंख: पद्मश्च सागरः।
अन्त्यं मध्यं परार्धं च दशवृद्ध्या यथाक्रमम्॥"
 
Natural fluidity
निमित्तानपेक्षिस्वाभाविकत्वम् ।
 
Viscidity
 
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ।
 
The sound caused by contact,
 
Born of conjunction
 
भेरीदण्डसंयोगजो झांकारादिशब्दः ।
 
MUBTEDA
 
*
 
Pleasure
 
अनुकूलवेदनीयं सुखम् । धर्मजन्यं सुखम् ।
 
Tendencies, Impression
 
संस्कारत्वजातिमान् संस्कारः। संस्कारव्यवहारा -
साधारणं कारणं संस्कारः । सामान्यगुणाऽऽत्म -
विशेषगुणो भयवृत्तिगुणत्वव्याप्यजातिमत्त्वं
संस्कारस्य लक्षणम् ।