This page has not been fully proofread.

सी
 
षष्ठी
 
सप्तमी
 
सम्बोधनम्
 
संयोगः
 
सिद्धान्त
 
DERNOS
 
सुरभिः
 
yd bo
 
noil
 
-
 
-
 
-
 
1
 
न्यायपारिभाषिकशब्दावली 121
 
सेव्-सेवमानः।
 
Sixth case-ending
 
तिबन्तदाधात्वर्थधर्मिकस्वार्थान्वयबोधस्वरूपा-
योग्यत्वे सति प्रथमान्यसुप्त्वं षष्ठीत्वम् । श. श.
प्र. वि. प्रक. । षष्ठी शेषे. पा. सू. ।
 
Seventh case-ending
 
पचधात्वर्थतावच्छेदकरूपावच्छिन्नधर्मिक
स्वार्थाधेयत्वबोधानुकूलसुप्सजातीयत्वं सप्तमीत्वम्।
 
(श. श. वि. प्र.) "सप्तम्यधिकरणे" पा. सू. ।
Vocative, Case of address
 
"सम्बोधने च" पा. सू.
 
-
 
Conjunction, Contact
 
संयुक्तव्यहारहेतुः संयोगः । अप्राप्तस्य प्राप्तिः
संयोगः ।
 
1552
 
Established conclusion, Tenet
 
तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः । न्या. सू.
1/1/26। प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्त:-
त. भा. पृ० 339 । अभ्युपेतः प्रमाणैः स्यादाभि-
मानिकसिद्धिभिः। सिद्धान्तः सर्वतन्त्रातिभेदात्
सोऽपि चतुर्विधः ॥ ता. र. का. - 57 ।
 
Sweet scent, Fragrant
 
सुगन्धविशेषः।