This page has not been fully proofread.

PL
120
 
शक्ति:
 
न्यायपारिभाषिकशब्दावली
 
शक्तिग्रहः
 
शक्यतावच्छेदकः
 
शरीरम्
 
dast - Significative power of a word,
Knowledge of import
 
शक्तिग्रहस्तु व्याकरणादितः । तथाहि- "शक्तिग्रहं
व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य
वृद्धाः ।
 
Determinent of denotation S
 
शक्यवृत्तिधर्मः
 
- Significative potency, Expressive
power of words, Power, Potentiality
"अस्मात्पदादयमर्थो बोद्धव्यः" "इदं पदममुमर्थं
बोधयतु" इतीश्वरसंकेतः शक्तिः ।
 
शक्ततावच्छेदकः
 
शतृशानचौ
 
Body, Form
 
चेष्टोन्द्रियार्थाश्रयः शरीरम् । न्या. सू. 1/1/11 ।
 
Limitor of the substratumness of
the import of word
 
शक्तिमत्पदं शक्तं तद्वृत्तिधर्मः। संकेतसम्बन्धेन
Janburg of Joogडित्थादिपदवत्त्वस्य वा डित्थादिपदात् स्वौजसा-
दिर्बोद्धव्य इत्याकारक पुरुष आनुपूर्वीविशेष एव
शक्ततावच्छेदकः।
। व्यु. वा. पृ० 125 ।
 
Present participles
 
"लट: शतृशानचावप्रथमासमानाधिकरणे" पा. सू.
3/2/24। प्रकृतधात्वर्थकर्त्ता शतृशानंचो:,
धात्वर्थजन्यफलवान् कर्म शानचोऽर्थः शत्रादीनां
कर्त्ता वाच्यः, सविषयकार्थकप्रकृतिकानाम्
आश्रयत्वे लक्षणा - तर्का. पृ० - 59 । वद्-वदत्,
 
1
 
-
 
-
 
-