This page has not been fully proofread.

118 न्यायपारिभाषिकशब्दावली
 
विधेयता
 
विशेषाभावः
 
toital
 
शब्दः
 
पप्यत्वमप्यस्ति तच्च स्वसमानाधिकरणत्वे सति
स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमेकं
boorlonido स्वसमानाधिकरणत्वे सति स्वसमानाधिरणात्यन्ता-
भावप्रतियोगित्वमपरम् । त. सं. सर्व. पृ० - 37.
 

 
Predicableness
 
विधेयता च वह्निमनुमिनोमीत्यनुव्यवसायनियामकः
पक्षतावच्छेदकव्यावृत्तो विषयताविशेषः । पक्ष. गा.
पृ० 170। प्रत्यक्षादिसाधारणी विशेष्यतावच्छेदक-
ताभिन्ना मुख्यविशेष्यतानिरूपितप्रकारतैव विधेयता
इति केचित् - गा. पक्षता. श. प्र. ।
 
gator
 
oitelor noieese
 
शुक्ल:
 
20
 
Basto
 
eesribaidu
 
158-
भी
 
res
 
-
 
Specific absence, Particular absence
तत्तद्व्यक्त्यभाव एव विशेषाभावः । patrast
 
-
 
Sound, Proposition,
 
Verbal testimony
 
श्रोत्रग्राह्यो गुणः शब्दः ।
 
White Colour
 
Flexitor
 
श्वेतवर्णविशेषः
 
शब्दज: (शब्दः) - Born of sound, The sound caused
 
by another sound it self, Caused
by sound
 
(वीचीतरङ्गन्यायेन) भेर्यादिदेशमारभ्य श्रोत्र पर्यन्त-
द्वितीयादिशब्दाः शब्दजा: । शब्दात् शब्दान्तर -
मुत्पद्यमानशब्दः शब्दजः ।
 
relation,