This page has not been fully proofread.

विषयता, विषयत्वम्- Contentness, Objecthood,
 
Objectness
 
विषयिता,
 
ि
 
विषयित्वम्-Content possessorness,
 
Instant phensenFF
 
needs talusine T
 
विशेष्यितासम्बन्ध:
 
न्यायपारिभाषिकशब्दावली 117
 
विषयतासम्बन्धेन च ज्ञानेच्छादयो घटपटादौ विषये
तिष्ठन्तीति . न. न्या. भा. प्र.।
 
Subjecthood, Subjectness
 
1. विषयिणि वर्तमानो धर्मः स्वरूपसम्बन्धविशेषः,
घटस्य विषयी ज्ञानं, विषयिता ज्ञाने।
 
व्याप्यत्वम्
 
विषये वर्तमानो धर्मः स्वरूपसम्बन्धविशेषः,
यथा घटज्ञानस्य विषय: घटः, विषयता घटे वर्तते ।
 
Qualificand possessorness relation,
 
Qualificand possession relation
 
roilie ज्ञाने विषयस्य सम्बन्धो विषयिता सापि त्रिविधा
प्रकारितासंसर्गिताविशेष्यिताभेदाद, विशेष्यरूप-
विषयस्य ज्ञाने सम्बन्धो विशेष्यिता । व्या. पंच.
मा. पं. उमानाथोपाध्याय. पृ. - 2 ।
 
व्यापकत्वम्
 
Pervaderness
 
व्यापकत्वं तदधिकरणवृत्त्यत्यन्ताभावाप्रतियोगि
paus bnwo sb त्वमेकम्, तदधिकरणवृत्तिभेदप्रतियोगितानवच्छेद
bawasatiकत्वमपरम्, अधिकदेशवृत्तित्वरूपव्यापकत्व-
-
 
-
 
opre
 
मप्यस्ति तच्च स्वसामानाधिरण्ये सति स्वाभाव-
) Sy(सामानाधिकरण्यम् । त. सं. सर्व. पृ०-37 ।
 
Pervadedness
 
तदभाववदवृत्तित्वरूपमेकं, स्वव्यापकतत्कत्वं
(तत्सामानाधिरण्यं) अपरं न्यूनदेशवृत्तित्वरूपव्या-