This page has not been fully proofread.

116
 
न्यायपारिभाषिकशब्दावली
 

 
री
 
विषयतासम्बन्धः
 
स्वाधिकरणावृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावो
 
Pos
 
1570
 
विषयिता, विषयित्व - सम्बन्धः
 
1
 
व्यधिकरणधर्मावच्छिन्नाभावः। अर्थात् यद्भावस्य
प्रतियोगिता व्यधिकरणधर्मेण अवच्छिन्ना । यो धर्मः
प्रतियोगिताया अधिकरणे नैव विद्यते स एव
प्रतियोगिताव्यधिकरणधर्मः । यथा "अत्र घटत्वेन
पटो नास्ति" इति अभावस्य प्रतियोगी पटः ।
प्रतियोगिता पटे विद्यते । अस्याः प्रतियोगिताया
अवच्छेदकं घटत्वम् । इदमेव घटत्व प्रतियोगिताया
व्यधिकरणधर्मः, प्रतियोगिताया अधिकरणे पटे
घटत्वधर्मस्य अविद्यमानत्वात् । यद्यपि अयमभावः
पटप्रतियोगिकः तथापि न पटत्वावच्छिन्नप्रति-
योगिताकः, परन्तु घटत्वावच्छिन्नप्रतियोगिताकः ।
एतादृशोऽभावो व्यधिकरणधर्मावच्छिन्नप्रति-
योगिताकोऽभाव इत्युच्यते ।
 
-
 
-
 
विषयित्वसम्बन्धेन सर्वे पदार्थाः ज्ञानेच्छाद्वेषकृतीषु
casnsvhiaogrsinतिष्ठन्ति । घटस्य ज्ञानमित्यत्र ज्ञानेन सह घटस्य
ton ysgoiq ayd holine विषयितासम्बन्धः। व्या. पंच. मा. वंग. टी. भू. ।
तत्र विषया घटपटादयो ज्ञानेच्छादौ विषयिता -
avaied
सम्बन्धेन वर्तन्ते। न. न्या. भा. प्र. पृ० 3।
 
allelon
 
Contentness relation, Objecthood
relation, Container relation
 
ज्ञानेच्छाद्वेषकृतयस्तु विषयतासम्बन्धेन सर्वेषु
पदार्थेषु तिष्ठन्ति । "ज्ञानीयो घट" इत्यत्र घटेन सह
ज्ञानस्य विषयतासम्बन्ध: । व्या. पं. मा. वं. भू ।
 
rojinil
 
Content possessorness relation,
Subjecthood relation