This page has not been fully proofread.


 
FEST REG" 11:
 
वृत्तितावच्छेदकः
 
फिल
 
की F Ple
1:खी
 
Ps is
 
hum

 
1
 
PETIT
 
न्यायपारिभाषिकशब्दावली 115
 
-
 
बुद्ध्यावगच्छामः, किन्तु घटः घटे तिष्ठति तयोः
सम्बन्धः तादात्म्यं, तं सहजतया नावगच्छामः,
इत्यतः, तादात्म्य – दैशिक - विषयिता इत्यादि
सम्बन्धानां वृत्त्यनियामकत्वम्। अत्रेदमवधातव्यं
वृत्तिनियामकसम्बन्धेन केवलं वृत्तितायाः ग्रहणं
भवति वृत्त्यनियामकसम्बन्धेन च सम्बन्धितायाः
ग्रहणम्। वृत्त्यनियामकसम्बन्धाः तादात्म्य
दैशिक- विषयिता - प्रतियोगिता - अनुयोगिता -
 
अवच्छेदकता - अवच्छेद्यता
 
कारणता
 
कार्यता- निरूपकता - निरूप्यता - आधेयता
आधारता - समवेतत्व - पर्याप्ति - स्वामित्व -
स्वत्त्व
 
-
 
अभाववत्व
 
02898
 
व्यधिकरणधर्मावच्छिन्नाभावः
 
1
 
TE OF RAP
 
boorinsidonoission
 
-
 
-
 
स्वजनकजनकत्व
 
स्वजन्यभ्रमिजन्यभ्रमिवत्त्व - स्वाभाववदवृत्तित्व-
स्वग्राहकयमग्राह्यत्व - स्वसामानाधिकरण्यादयः।
 
Limitor of occurrentenss
 
वृत्तिनिष्ठधर्मः, स्वरूपसम्बन्धविशेषः।
 
-
 
-
 
1
 
Absence, The counterpositiveness
of which is limited by a property not
existing in the some locus with the
counterpositiveness
 
अथेदं वाच्यं ज्ञेयत्वादित्यत्र समवायितया वाच्यत्वा-
भावो घंटे एव प्रसिद्धः, व्यधिकरणधर्मावच्छिन्ना-
nolialer mid/भावस्य केवलान्वयित्वात् । जा. व्यधि. पृ० - 1
 
वस्तुतस्तु - प्रतियोगिताविशिष्टप्रतियोगिताकाभाव
"एव व्यधिकरणधर्मावच्छिन्नाभावपदार्थः। घटत्वेन
वहन्यभावः। जा. व्यधि दी. दी. - पृ०-3 ।