This page has not been fully proofread.

114 न्यायपारिभाषिकशब्दावली
 
यथा घटस्य वृत्तिता भूतले संयोगसम्बन्धेन, स च
संयोगः
: सहजबुद्ध्या प्रतीयमानो भवतीति संयोगस्य
वृत्तिनियामकत्वम्। संयोग - समवाय - स्वरूप-
कालिकादयः । व्या. पंच. मा. वंग. टी. भू.
"आधारधेयभावस्य बोधो वस्तुद्वयस्य च । सम्बन्धेन
भवेद् येन स हि वृत्तिनियामकः । सम्बन्धभासनम्
पृ० - 16 । संयोगसमवायस्वरूपकालिकपर्याप्ति-
aeonbabava स्वाभाववद्वृत्तित्वादिरूपः वृत्तिनियामकः । तर्क
सं. सर्व. पृ० - 26 ।
 
फोटकी
 
noissly
 
यस्मिन् च सम्बन्धे सति एकस्मिन् अपरस्य वृत्तित
आधाराधेयभावः आश्रयाश्रयिभावो वा प्रतीयते
स सम्बन्धो वृत्तिनियामक, न. न्या. भा. प्रदीपः
 
(Milaroi
 
conolaixs orll gnincsपृ० - 2 । वृत्तिनियामकसम्बन्धाः -संयोग- समवाय-
-
 
Bellib
 
स्वरूप - कालिक - विषयत्व (मतभेदात्)
संयुक्तसमवाय - संयुक्तसमवेतसमवाय-समवेत
 
समवायाः।
 
Joorho
 
Inst
 
fnofiniey
 
वृत्त्यनियामकसम्बन्धः - Non-occurrence-exacting relation
 
निरूप्यनिरूपककोटिप्रविष्टविषयत्वादिरूप
परम्परासम्बन्धश्च वृत्त्यनियामकः तर्क. सं. स
TEL
पृ० - 26 ।
 
यस्मिन् च सम्बन्धे पूर्वोक्तरूपा वृत्तिता आधाराधेय
भावश्च न प्रतीयते केवलं सम्बन्धितामात्रं,
वृत्त्यनियामकसम्बन्ध: । न. न्या. भा. प्र. पृ०-2
"आधाराधेयभावस्य बोधो न किन्तु वस्तुनोः
विशिष्टप्रत्ययो येन जायते सोऽपरः किल ॥
भा. का. 8 । सहजबुद्ध्याऽप्रतीयमानत्वं वृत्त्य
नियामकत्वम्। घटभूतलयोः यः संयोगः, तं सहज्ज
 
Suniley
 
coligntiox