This page has not been fully proofread.

व्यापारतावच्छेदकः
 
व्यापकत्वसम्बन्धः
 
की
 

 
व्याप्यतावच्छेदकः
 
व्याप्यत्वसम्बन्धः
 

 
कागा
 
noiision
 
व्यधिकरणसम्बन्धः
SMP.
 
DEFT
 

 
-
 
-
 
So RT
वृत्तिनियामकसम्बन्धः
 
न्यायपारिभाषिकशब्दावली 113 115
 
भा. प्र. पृ० 5 ।
 
Limitor of the import of a root in
the form of an action etc.
 
तज्जन्यत्वे सति तज्जन्यजनकतावच्छेदकः।
 
Pervaderness relation
 
व्यापकत्वसम्बन्धेन व्याप्यं व्यापके तिष्ठति । यथा
तेनैव सम्बन्धेन धूमः वह्नौ तिष्ठति ।
 
Limitor of pervadedness
व्याप्यवृत्तिधर्मः।
 
Pervadedness relation
 
व्याप्यत्वसम्बन्धेन व्यापकं व्याप्ये तिष्ठति । तेनैव
सम्बन्धेन वह्निः व्याप्ये धूमे तिष्ठति ।
 
A relation governing the existence
of an object in a different locus
यो येन सम्बन्धेन न तिष्ठति स सम्बन्धः तस्य
व्यधिकरणसम्बन्धः इति । यथा घटो भूतले संयोग
सम्बन्धेन वर्तते किन्तु न स्वरूपसम्बन्धेन। अतः
घटस्य स्वरूपसम्बन्धः व्यधिकरणसम्बन्धपद-
वाच्यः। सम्बन्धभासनम् पृ० - 14 ।
 
व्यभिचारित्वसम्बन्धः - Deviatedness relation
 
bribe
 
व्यभिचारित्वं नाम स्वाभावववृत्तित्वम् ।
स्वाभाववद् वृत्तित्वात्मकव्यभिचारित्व सम्बन्धेन
धूमः वह्नौ वर्तते। व्या. पं. मा. वंग. भू. ।
- Occurrence exacting relation
सहजबुद्ध्या प्रतीयमानत्वं वृत्तिनियामकत्वम्,