This page has not been fully proofread.

112 न्यायपारिभाषिकशब्दावली
 
-
 
ioinoo ni-galle
agnirll to yo
 
sisrit ni 19rito. rloss of
 
व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावः
 
व्याप्यवृत्तित्वम्
 
"समनियताभावनामैक्यमते भावत्वेन अभावाभावस्य
अभावत्वेन भावाभावस्य च व्यधिकरणधर्मा-
वच्छिन्नप्रतियोगिताकतया समनियतत्वेनैक्यमिति...
। जा. व्यधि. दी. पृ० 8 ।
 
व्यापकतावच्छेदकम् -
 

 
JEES
 
- Absence the counterpositiveness
of which is limited by a relation
governing the existence of an
object in a different locus
स्वाधिकरणावृत्तिसम्बन्धावच्छिन्नप्रतियोगिता-
काभावो व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिता-
____ काभावः । यथा समवायेन वाच्यत्वाभावः।
 
OF
 
instin
 
Limitor of pervaderness
 
By # post p
 
व्यापकतावच्छेदकत्वन्तु तद्वन्निष्ठात्यन्ताभाव-
प्रतियोगितानवच्छेदकत्वम् व्या. पं. मा. टी.
 
einni s
 
पृ० 82 ।
STEPS
Complete occurrence
 
व्याप्तवृत्तित्वन्तु निरवच्छिन्नहेत्वधिकरणवृत्तिकत्वम्
व्यधि. जा.। व्याप्यवृत्तित्वं च निरवच्छिन्नाधि-
करणताकत्वम्. व्या. पंच. गं. टी. पृ० -62
व्याप्यवृत्तित्वं च स्वसमानाधिकरणात्यन्ताभावा-
प्रतियोगित्वम् - त. सं. सर्व. पृ० 13 । "व्याप्यं "
सर्वमेव आधारस्यांशं कालं देशम् अवलम्ब्य वर्तते
यः, स व्याप्यवृत्तिः। कस्मिन्नपि अंशे कालविशेषे
Mami
देशविशेषे वा यस्याधिकरणे अभावो नास्ति, स
 
-
 
botiall viव्याप्यवृत्तिः । यथा - मनुष्ये मनुष्यत्वं जातिः,
(shibgaihexआकाशे रूपाभावः, शशे विषाणाभावः। न. न्या.
 
Vtrogong vi
शीना