This page has not been fully proofread.

110 न्यायपारिभाषिकशब्दावली
 
वैधर्म्यादाहरणम्
 
व्यासज्यवृत्तिः
 
1:
 
९६
 
विधेयः
 
श्रीग
 
prste
 
-
 
12
 
vailang
 
1-
Property adhering to each other in
its occurrence, Partially contained
एकत्वावच्छिन्नप्रतियोगिताकपर्याप्तिकाऽन्यत्वं
व्यासज्यवृत्तित्वम्। न्या. सि. मु. कि. टी. पृ०
233 । व्यासज्यवृत्तिर्नाम विभिन्नेषु आश्रयेषु आसज्य
संसृज्य वृत्तिः । अर्थात् यो धर्म एकमात्रे नैवाश्रितः
स इति । एकत्वावच्छिन्नानुयोगिताकपर्याप्ति -
प्रतियोगिभिन्नत्वमिति तल्लक्षणम् । अर्थात्
यत्पर्याप्तेरनुयोगिता एकत्वावच्छिन्ना तद्भिन्नधर्मो
व्यासज्य- वृत्तिरिति । यथा द्वित्वादयः । घटत्वादिषु
पर्याप्ति- सम्बन्धे मानाभावात् लक्षणान्तरमुच्यते -
एकत्वानवच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वम् ।
अथवा स्वाश्रयाधिकरणवृत्यभावप्रतियोगिता-
वच्छेदकत्वं व्यासज्यवृत्तित्वम् । न्या. पृ० 27 ।
 
Predicate
 
Heterogeneous, Negative example
तद्विपर्ययाद्वा विपरीतम् । न्या. सू. 1/1/37
 
-
 
उद्देश्ये प्रकारतया ज्ञायमानो विलक्षणविषयतावान
पदार्थ: विधेयः। यथा पर्वतो वह्निमान् धूमादित्यत्र
पर्वते वह्निर्विधेयः। अथवा पचतीत्यत्र पाककृति:
पुरुषे विधेया। सा च विलक्षणविषयता विधेयता-
रूपा। केचित्तु प्रत्यसाधारणी विशेष्यता-
वच्छेदकता-भिन्न-मुख्यविशेष्यतानिरूपित-
प्रकारतैव विधेयता इत्याहुः -पक्षतागादा।
 
वाच्यता, वाच्यत्वम् - Expressedness of the meaning
1928
गवादिपदबोध्योऽर्थत्वं वाच्यत्वम् । शक्तिवाद
वि. टी.। वाच्यवृत्तिधर्मविशेषः ।
 
-Be