This page has not been fully proofread.

न्यायपारिभाषिकशब्दावली 109
 
FEVYP
 
FROM
 
भा. प्र. प. टी. पृ० सं - 422 हेतोः साध्य-
व्यभिचारापादनं विकल्पसमा न्या. च. पृ०- .
 
MIO MORS
 
6 Mons 0 gmi1927
37 । "धर्मस्यैकस्य केनापि धर्मेण व्यभिचारतः ।
•benisinos vllsihn
 
हेतोश्च व्यभिचारोक्तिः विकल्पसमजातिता" ॥
 
ता. र. का. 12 ।
 
विशेषगुणः
 
algam
 
विक्षेपः
 
FIRTUTS
 
keasy ty
 
1
 
SOM
 
वैधर्म्यहेतुः
 
b
शाल
 
लहान
 
Evasion
 
कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः । न्या. सू.
15/2/19 । अवश्यकरणीयधर्मातिरिक्तव्यासङ्गेन
 
1
 
Jo
 
Specific quality
 
-
 
भावनान्यो यो वायुवृत्तिवृत्तिस्पर्शावृत्तिधर्मसमवायी
तदन्यत्वे सति गुरुत्वाजलद्रवत्वान्यगुणत्वं
विशेषगुणत्वम् - त. सं. सर्व. पृ० - 39 ।
"बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः ।
अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः" ॥
कारिकावली - 90 ।
 

 
P
 
कथाविच्छेदो विक्षेपः न्या. च. पृ० - 43 ।
"कथामभ्युपगम्यैव तद्विच्छेदाय कस्यचित् ।
व्याजस्य वचने प्रादुर्विक्षेपं निग्रहग्रहम् । ता. र.
का. 16 । कथमुपक्रम्य परिषदि श्रोतुमेकतानमनसि
प्रतियोगिनि च दत्तावधाने सम्प्रति मे
महत्प्रयोजनमस्ति श्वः परश्वो वा कथयिष्यामीति
कस्यचिद्व्याजस्य वचने विक्षेपलक्षणं
निग्रहस्थानमाहुः आचार्या: - ता. र. पृ. 248 ।
 
-
 
-
 
Heterogeneous, Negative reason
 
1109
 
तथा वैधर्म्यात्। न्या. सू. 1/1/35. उदाहरण-
वैधर्म्याच्च साध्यसाधनं हेतुः । न्या. भा. पृ. 56 ।