This page has not been fully proofread.

for forsvinefhept
108 न्यायपारिभाषिकशब्दावली
 
विधिः
 
व्यक्तिः
 
वैधर्म्यसमः
 
वर्ण्यसमः
 
moo
 
Jere FÉFIS I
 
भिधेयान्तरमारोप्य तन्निषेधो वाक्च्छलम् । यथा-
नवपत्नीको देवदत्तः। न्या. च. पृ० - 35।
 
Injunction
विधिः विधायकः। न्या. सू. 2/1/63 ।
 
विकल्पसमः
 
2015
 
दृष्टान्तसादृश्यमात्रेण साध्यापादनं वर्ण्यसमः
न्या. भा. प्र. प. टी. पृ० सं. - 423 । साध्यवत्त
हेतुमत्तया (च) दृष्टान्तेऽनुमानापादनं वर्ण्यसमा
to bagesन्या. च. पृ० 36 । "हेतोस्तु यादृशं रूपं पक्षमा
विवक्षितम्। तद्रूपहेतुमान् साध्यः सपक्षोऽप्यन्य
पुनः ॥ भवेत् साधनवैकल्यमिति वर्ण्यसमोदयः ॥
 
ता. र. का. - 7-8 ।
 
Individual
 
व्यक्तिर्गुणविशेषाश्रयो मूर्ति: - न्या. सू. 2/2/68
 
Balancing the heterogeneity
वैधर्म्येणोक्ते हेतौ तद्विपरीतवैधर्म्येण प्रत्यवस्था
साधर्म्येणोक्ते हेतौ तद्विपरीतवैधर्म्येण प्रत्यवस्था
वैधर्म्यसमः । न्या. वार्त्ति । साधर्म्यवैधर्म्याभ्यामुप-
संहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ
न्या. सू. 5/1/2 । अपुरस्कृत्य तन्नियमं वैधर्म्येप्
प्रतिपक्षोक्तिः वैधर्म्यसमा - न्या. च. पृ० - 36
- Balancing the questionable
 
Balancing the alternative
साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्य
धर्मविकल्पं प्रसजतो विकल्पसमः । न्या. भा. पृ
सं. 423 । पक्षदृष्टान्तयोर्धर्मान्तरेण वैसादृश्या
साध्यसाधनमसाध्यसाधनं वा विकल्पसमः । न्य