This page has not been fully proofread.

cais
 
विवरणाद्
(शक्तिग्रहः)
 
ylisnogor
 
विभक्तिः
 
ofdinol
 
वाच्य-प्रकरणम्
 
ESA - F
 
वाक्छलम्
 
काम
 
oviensils
 
STUD
 
-
 
-
 
न्यायपारिभाषिकशब्दावली 107
तत्र हि - "यदान्या ओषधयो प्लायन्ने ऽथैते
मोदमानास्तिष्ठन्ति"। "वसन्ते सर्वसस्यानो जायते
पत्रशातनम् । मोदमानाश्च तिष्ठन्ति यवाः
कणिशशालिनः" ॥ इति वाक्यशेषाद्दीर्घशूके
शक्तिर्निर्णीयते ।
 
From explanation, Commentary or
 
exposition
 
विवरणं तु तत्समानर्थकपदान्तरेण तदर्थकथनम्।
arliam
यथा घटोऽस्तीत्यस्य कलशोस्तीत्यनेन विवरणा-
द्धटपस्य कलशे शक्तिग्रहः ।
 
Case - endings
 
संख्यात्वावान्तरजात्यवच्छिन्नशक्तिमान् यः प्रत्ययः
सा विभक्तिः । सुप्तिङ् चेति भेदतो द्विविधा
(श. श. प्र. वि. प्र.) "संख्याकारकबोधयित्री
विभक्तिः" पा. सू.
 
- Voice
 
अपरिवर्त्तिताः सन् वाक्यार्था अनेकभावेन अर्थं
प्रकाशयन्ति, तादृशवाक्यप्रकाशकारित्वं वाच्यः।
Quibble in respect of a term
अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना
वाक्छलम्। न्या. सू. 1/2/12। अर्थान्तरविषया-
मभिधामभिप्रेत्य प्रयुक्तस्य शब्दस्य अनभिमता-
र्थान्तरविषयामभिधामारोप्य कल्पितस्याभिधेयस्य
निषेधो वाक्छलम्। वाच्यान्तरकल्पना यत्र तद्वा-
क्छलमिति । यथा -आढ्योऽयं नवकम्बलत्वादिति-
ता. र. । वाच्यान्तरविवक्षया प्रयुक्तस्या-