This page has not been fully proofread.

106 न्यायपारिभाषिकशब्दावली
 
वाक्यम्
 
-
 
विरुद्ध: nolasvas-
वाक्यशेषाद्
(शक्तिग्रहः)
 
1
 
nolingan to
व्यवहारात्-
(शक्तिग्रहः)
 
ni molenvia
 
Non-existent concomitance
 
सोपाधिको हेतुर्व्याप्यत्वाऽसिद्धः।
 
Sentence
 
-
 
वाक्यं पदसमूहः। वाक्यन्तु आकांक्षायोग्यता
सन्निधिमतां पदानां समूहः ।
 
साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा घटो नित्यः
सावयवत्वात्। साध्यविपर्ययव्याप्तो हेतुर्विरुद्धः ।
यथा शब्दो नित्यः कृतकत्त्वाद् गगनवत् ।
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ।
 
From common usage of elders
"घटमानये" त्यादिशब्दप्रयोगात्मकस्तेनापि
गोपदार्थमजानानस्य बालस्य शक्तिग्रहो भवति ।
 
यथा प्रयोजकवृद्धेन घटमानयेत्युक्तम्, तच्छ्रुत्वा
प्रयोज्यवृद्धेन घट आनीतः, तदवधार्य पार्श्वस्थो
बालो घटानयनरूपं कार्यं घटमानयेति शब्दप्रयोज्य-
मित्यवधारयति। ततश्च घटं नय गां बधानेत्या-
30 दिवाक्यादावापोद्वापाभ्यां घटादिपदानां कार्यान्वित-
घटादौ शक्तिं गृह्णाति ।
 
From context,
 
The adverse reason, Contradictory
 
Peppe
 
reason
 
किरीट
 
From supplementary statement
अवशिष्टवाक्यजन्यशाब्दबोधादपि
 
प्रयोजकात्
 
प्रकृतवाक्यस्थपदानां स्वार्थे शक्तिग्रहो भवति । यथा
"यवमयश्चरुर्भवति" इत्यत्र यवपदस्य दीर्घशूक-
विशेषे आर्याणां प्रयोगः, कङ्गौ च मलेच्छानाम् ।