This page has not been fully proofread.

sostimoon
1: कामेश
 
व्याप्तम्
 
व्याप्तिः
 
viobi
 
वह्नेर्व्याप्यः।
 
Pervading
 
व्याप्तियुक्तम् ।
 
Invariable concomitance,
 
Co-extension, Pervasion,
 
Concomitance
 
साहचर्यनियमो व्याप्तिः। साध्याभाववदवृत्तित्वम्।
 
प्रतियोगिव्यधिकरणहेतुसमानाधिकरणात्यन्ता-
भावाप्रतियोगिसाध्यसामानाधिकरण्यम् ।
Concomitance of negation
 
1 तदभावे तदभावः, कारणाभावे कार्याभावः।
 
Negative concomitance, Negative
generalization, Pervasion in
FIPS F absence
 
व्यतिरेकसहचारः
aroble to
व्यतिरेकव्याप्तिः
 
baxino,noes
 
व्यभिचारी
 
व्यतिरेकी
 
.—
 
1:8
 
व्यतिरेकव्यभिचारः
 
व्याप्यत्वासिद्धः
 
-
 
व्यभिचारः- Deviation
 
-
 
न्यायपारिभाषिकशब्दावली 105
न्योन्याभावप्रतियोगिता धूमेनावच्छिद्यत इति धूमो
 
Negative
 
lavinsव्यतिरेकमात्रव्याप्तिकं व्यतिरेकी ।
 

 
साध्याभावव्यापकीभूताभावप्रतियोगित्वम्।
 
साध्याभाववद्वृत्तिः ।
 
Deviating thing
साध्याभाववद्वृत्तिर्हेतुः ।
 
-
 
-
 
TPTC
 
moha)
 
Negative deviation
 
कारणाभावे कार्यसत्त्वम्। तदभावे तत्सत्त्वम् ।
कार्याधिकरणवृत्यत्यन्ताभावप्रतियोगित्वम्।
 
Unestablished in respect of its
concomitance,