This page has not been fully proofread.

104 न्यायपारिभाषिकशब्दावली
 
विशेषणम्
 
gnisd noiteoup nis
 
विशेषणविशेष्यभाव:-
व्यवसाय:
 
विपक्षः
 
10 yillsboge
 
व्यापकम्
 
-
 
व्याप्यम्
1:3
 
divibA
 
britiisuoy
 
-
 
-
 
Determinant, Differentiator,
 
Adjunct, Qualifier
 
विद्यमानत्वे सति इतरव्यावर्त्तकत्वम् । विशेषणस्य
प्रकार इति ।
 
UNT
 
The relation of being substantive
and adjunct, Connection of the
attribute with the substantive,
Particular qualification - relation
अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः ।
विशेषणतयाऽभावस्य समवायस्य च प्रत्यक्षम् ।
Simple Congnition
 
इन्द्रियार्थसन्निकर्षजन्यो बोधः । यथाऽऽदौ "घट:"
इति व्यवसायः ।
 
Negative instance, Counter -
 
example
 
निश्चितसाध्याभाववान् विपक्षः। महाहूदः ।
निश्चितसाध्याभाववान् धर्मी। यत्र साध्याभाव-
निश्चयः स विपक्षः ।
 
Pervasive of greater extent,
 
Widely extending, Pervader P
अधिकदेशवृत्तिः । तद्वन्निष्ठात्यन्ताभावाप्रतियोगि।
 
Pervaded, Of less extent,
 
The Middle term of a syllogism
न्यूनदेशवृत्तिः । यत्समानाधिकरणान्योन्याभाव
प्रतियोगिता येनावच्छिते तत् तस्य व्याप्यम्। यथा
अयोगोलकाद्यन्तर्भावेन वह्निसमानाधिकरणा-