This page has not been fully proofread.

न्यायपारिभाषिकशब्दावली 101
 
रेफद्वयसम्बन्धो भ्रमरपदे ज्ञायते भ्रमरपदस्य च
 
TOE-0
 
To Insmugh avilao सम्बन्धो भ्रमरे ज्ञायते इति तत्र लक्षितलक्षणा। न्या.
 
सि.
 
मु. पृ० 325।
 
live stadsblo
 
लाक्षणिकम् -
लक्षकम्
 
लक्ष्यतावच्छेदकः.
 
लघुधर्मः
 
LIKER
 
--
 
- Indicative Word
 
वादः
 
bruce etslusihA
 
dade
 
-
 
-
 
1:
 
Light Property
 
संभवति च लघौ धर्मे गुरौ तदभावात्...........
sanslades अ. नि. दीधि. टी. पृ० 1 गुरुत्वाभावः।
1.FR"कम्बुग्रीवादिमान् घटः" इत्यत्र घटत्वं लघुधर्मः ।
nolaivic लघुधर्मस्य प्रतियोगितावच्छेदकत्वं सम्भवति ।
 
-
 
'लक्ष्यार्थबोधकपदं लाक्षणिकम् । यथा तीरादौ
 
-
 
गङ्गादिपदम् । श. श. प्र. पृ० - 74 । किन्तु
लाक्षणिकं पदं नानुभावकम् । न्या. सि. मु.
पृ० - 326.
 

 
शा
 
Limitor of secondary implication
 
लक्ष्यवृत्तिधर्मः लक्ष्यतावच्छेदकः । यथा गङ्गा-
पदस्य लक्ष्यं तीरम् । तदवच्छेदकं तीरत्वम् ।
 
noilomula
 
MEC
 
Argument for truth
 
biruve affT प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्ध: पञ्चा-
वयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः । न्या. सू.
1/2/1। तत्त्वबुभुत्सो: कथा वादः । प्रामाणिक-
वचनमात्राभिप्रायपूर्विका कथा वादः । "तत्र
तर्कप्रमाणाभ्यां साधनाक्षेपसंयुता । तत्त्वावसाया
वादस्तत्फलं तत्त्वनिर्णयः ॥ ता. र. का. - 771
 
-
 
fy:
 
Discussion, To arrive at the truth
 
bua