This page has not been fully proofread.

100 न्यायपारिभाषिकशब्दावली
 
लृट्
 
Future Tense
 
भविष्यत्त्वं लृटोऽर्थः । तच्च विद्यमानप्रागभाव-
प्रतियोग्युत्पत्तिकत्वम् । तर्का. पृ० - 55 । या तिङ्
क्रियाया धात्वर्थस्यातिपाते विगमे भाविकाला-
वच्छेद्यत्वस्य बोधिका तादृशी लृट् । श. श. प्र.
आ. प्र.। "लृट् शेषे च" पा. सू. 3/3/13 ।
लृङ् FIR- Conditional Mood
 

 
लेट्
 
op lan
 
ल्यप्
 
लक्षणामूला
 
लक्षितलक्षणा
 
व्याप्यक्रियया व्यापकक्रियाया आपादनं लृङोऽर्थः,
तात्पर्यवशात् क्वचिद् भूतत्वं क्वचिद् भविष्यत्वञ्च
लृङा बोध्यते। तर्का. पृ०-56 । या त्वतीत-
कालावच्छेद्यत्वस्य तादृशी लृङ् । श. श. प्र. आ.
प्र."लिनिमित्ते लृङ् क्रियातिपत्तौ" पा. सू.
 
3/3/139 I
 
je Subjunctive Mood
 
लेट्लकारश्छन्दोमात्रगोचरः । ल. कौ. पृ० -79 ।
Perfect Participles
 
अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः स्यात् ।
"समासेऽनञ्पूर्वे क्त्वो ल्यप्" - पा. सू. - 7/1/37।
f-Based on indication
 
-
 
"मुखं विकसितस्मित" मित्यत्र विकसितपदेन
विस्तृतार्थलक्षणया मुखस्य प्रकटितस्मितवत्ता-
मनुभाव्योत्तरकाले कुसुमतुल्यसौरभादिमत्त्वं तस्य
लक्षणामूलव्यञ्जनया वृत्त्या बोध्यत इति रूढादि ।
- Indication of the indicative word
 
aor
 
यत्र तु शक्यार्थस्य परम्परासम्बन्धरूपा लक्षणा सा
लक्षितलक्षणेत्युच्यते । यथा द्विरेफादिपदात्