This page has not been fully proofread.

लङ्
 
GRAV
 
लिट्
 
TRAIFDE FOR
 
22
 
लुट्
 
booMs
 
न्यायपारिभाषिकशब्दावली 99
 
लिङ्"
 
विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु
पा. सू. 3/3/161।
 
पृ० सं -
 
Imperfect past tense
लङोऽनद्यतनत्वमतीतत्वञ्चार्थ: । तर्का. पृ०
56 । स्मशब्दस्य योगं विना शबन्तस्य धातोरर्थे-
ऽतीतत्वस्यान्वयधीहेतुर्यादृशी तिङ् तादृशी तिङ्
लङ् उच्यते । श. श. प्र. आ. प्र. "अनद्यतने लङ्"
पा. सू. 3/2/1111
 
Aorist Tense
 
लुङोऽर्थ उत्पत्तिर्भूतत्वं च, तथाच विद्यमानध्वंस-
प्रतियोग्युत्पत्तिकत्वं लब्धम् । तर्का. पृ० सं - 551
कृतवध्यादेशस्य हन्तेरर्थे किंवा सिजन्तस्य धातोरर्थे
याऽतीतत्वस्य बोधिका तादृशी तिङ् लुङ्ा लुङ्
शब्देनोच्यते। श. श. प्र. आ. प्र. । "लुङ् " पा.
सू. 3/2/110.
 
brow sviinoibni
 
- Perfect Past Tense
 
लिटोऽनद्यतनत्वं, परोक्षत्वम्, अतीतत्त्वं चार्थ:- तर्का.
पृ० सं - 55। द्विरुक्तभिन्नधात्वर्थे स्वार्थस्यान्वय-
пой बोधने। या न योग्या तादृशी तिङ् लिट्पदेनाभि-
धीयते ॥ श. श. प्र. का. सं - 104 "परोक्षे लिट्"
पा. सू. 3/2/115।
 
Periphrastic Future Tense
लुटोऽर्थोऽनद्यतनत्वमपि - तर्का. पृ० सं - 551
धात्वर्थे श्वस्तनत्वस्य बोधिका तिङ् लुडुच्यते ।
श. श. प्र. का. - 106. "अनद्यतने लुट्" पा. सू.
 
3/3/151