This page has not been fully proofread.

98 न्यायपारिभाषिकशब्दावली
 
लिङ्गम्
 
fest
 
लिङ्गपरामर्श:
 
लक्षणा
 
लोट्
 
लिङ् (विधि)
 
-
 
-
 
Reason, Probans, Mark, Sign
 
लिङ्गयति -लीनमर्थं गमयतीति लिङ्गं धूमादिः ।
व्याप्तिबलेनार्थगमकं लिङ्गम्। "हेतुरपदेशो लिङ्गं
प्रमाणं करणमित्यनर्थान्तरम् वै. सू. 9/2/4।
-
 
1
 
Subsumptive reflection of the
probans, Consideration of sign
व्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानं परामर्श:,
तदेव लिङ्गपरामर्शोऽनुमानम् ।
 
Implication
 
लक्षणा शक्यसम्बन्धस्तात्पर्यानुपपत्तितः। शक्य-
सम्बन्धंः लक्षणा । तच्छक्तिशून्यत्वे सति
तत्सम्बन्धिशक्तत्वमिति । "यादृशार्थस्य सम्बन्धवति
शक्तन्तु यद्भवेत् । तत्र तल्लक्षकं नाम तच्छक्ति-
विधुरं यदि" ॥ श. श. प्र. का. - 24 ।
-Imperative Mood
 
वक्त्रिच्छाविषयत्वम् । तर्कामृतम् पृ० -56 ।
"स्ववक्त्रनुमतत्वस्य धात्वर्थेऽन्वयबोधने। अनुकूला
यादृशी तिङ् सैव लोट् परिभाष्यते ॥ श. श. प्र.
का. सं. 100. "पत्नी पचत्वि" त्यादौ अनुज्ञैव
लोटोऽर्थः । श. श. प्र. आ. प्र. "लोट् च" पा. सू.
6/3/1621
 
Potential Mood
 
1
 
विध्यन्वयबोधं प्रति समर्था लटो लोटश्च भिन्ना
तिङ् लिङुच्यते। श. श. प्र. आ. प्र. । विधि-
लिङोऽर्थः कृतिसाध्यत्वे सति बलवदनिष्टा-
जनकेष्टसाधनत्वम्। तर्कामृतम् पृ०- 56 ।