This page has not been fully proofread.

न्यायपारिभाषिकशब्दावली 97
 
रसनम्gehsM - Tongue, Sense of taste, Gustatory
 
sense
 
रूढ़म्
 
ill to noiseller
ngie lo nolesbia
 
POP FOens
 
1
लक्षणम्
 
Persiff
 
लक्ष्यम्
 
लवणः
 
•y -
 
-
 
:
 
Definition,
 
असाधारणधर्मवचनम् । व्यावृत्तिर्व्यवहारो वा
लक्षणस्य प्रयोजनम् । लक्ष्यतावच्छेदकभिन्नत्वे सति
bool व्यावृत्तिभिन्नत्वे सति प्रमेयत्वादिभिन्नत्वे च सति
लक्ष्यतावच्छेदकसमनियतत्वे सति धर्मत्वमिति
लक्षणलक्षणं पर्यवसन्नम्। यदि व्यवहारोऽपि
लक्षणस्य प्रयोजनम्, अर्थाद् व्यवहारसाधनं
लक्षणम्।
 
Definitum
 
ASTRY.
 
रसग्राहकमिन्द्रियं रसनम्, जिह्वाग्रवर्तिः ।
Conventional
 
समुदायशक्ती रूढिस्तन्मात्रेणार्थप्रतिपपादकं रूढ़म् ।
विप्रादिपदम् । यत्रावयवशक्तिनिरपेक्षया समुदा-
शक्त्या बुद्ध्यते तद्रूढम्। यन्नाम यादृशार्थे सङ्केतित-
मेव न तु यौगिकमपि तद्रूढम् । "रूढं सङ्केतवन्नाम,
सैव संज्ञेति कीर्त्यते । नैमित्तिकी पारिभाषि-
क्यौपाधिक्यपि तद्भिदा ॥ श. श. प्र. का.- 17 ।
 
AT THE
 
-
 
यदि व्यवहारसाधनं लक्षणं तदा यद् यद् व्यवहार-
(b) साधनं व्यावर्तकं वा तत् तत् सर्वमेव लक्षणलक्षणस्य
 
शिलक्ष्यम् ।
R-
Salt
 
रसविशेषः ।