This page has not been fully proofread.

96 न्यायपारिभाषिकशब्दावली
 
युष्मत्
 
यथार्थ:
 
रूपत्वम्
 
रक्तः
 
रसः
 
1-
Isohns
 
रूपम् - Colour
 
108
 
Innolins
 
कोशिश
 
रूपहानिः
 
श्रीश
 
SPEZI
 
कत्वोपलक्षितधर्मावच्छिन्ने यत् पदस्य शक्तिः ।
श. वा. पृ० - 156 ।
 
Second person pronoun
स्वजन्यबोधाश्रयतया प्रयोक्त्रभिप्रायविषयताऽ-
वच्छेदकत्वरूपस्वसम्बोध्यतावच्छेदकत्वोपल-
क्षितधर्मावच्छिन्ने युष्मत्पदस्य शक्तिः। स्वसम्बोध्ये
युष्मदः - श. वा. पृ० - 110 ।
9CCT
 
Real
 
तद्वति तत्प्रकारकः।
 
- Taste
 
रसनाग्राह्यो गुणो रसः । मधुराम्ललवणकटुकषा-
यतिक्तभेदात् षड्विधः ।
 

 
edyरूपत्वं जातिविशेषः ।
 
Red Colour
रोहितवर्णविशेषः।
 
चक्षुर्मात्रग्राह्यो गुणो रूपम् । शुक्लनीलपीतरक्त-
हरितकपिशचित्रभेदात् सप्तविधम् ।
 
Colourness
 
Giving up the distinctive feature
made out exhypothesi,
 
Losing one's characteteristic
निः सामान्यत्वगर्भितस्वलक्षणच्युतिः। सा विशेषस्य
(IndrW'जातिमत्त्वे बाधिका।
 
$10