This page has not been fully proofread.

यौगिकम्
 
योगरूढम्
 
यौगिकरूढ़म्
 
Tiroron
 
यङन्तधातु
 
यत्
 
LOFE
 
-
 
-
 
न्यायपारिभाषिकशब्दावली 95
"पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता"।
 
Derivative
 
यत्रावयवार्थ एव बुध्यते तद्यौगिकम्-पाचका-
दिपदम् । योऽवयवशक्तिस्तन्मात्रेणार्थप्रतिपादकं
यौगिकम्। "योगलभ्यार्थमात्रस्य बोधकं नाम
यौगिकम्। समासस्तद्धितान्तं च कृदन्तञ्चेति
तत्त्रिधा ॥ श. श. प्र. का. - 30 ।
 
Derivative - conventional
 
योगरूढिभ्यां परस्परसहकारेणार्थप्रतिपादकं योग-
रूढ़म। पङ्कजादिपदम् । यत्र तु अवयवशक्तिविषये
समुदायशक्तिरप्यस्ति तद्योगरूढम् । "स्वान्त-
र्निविष्टशब्दार्थस्वार्थयोर्बोधकृन्मिथः। योगरूढं न
यत्रैकं विनाऽन्यस्यास्ति शाब्दधीः ॥ श. श. प्र-26।
 
- Derivative-and-conventional
 
-
 
-
 
Frequentative verbs
 
यङोऽर्थः पौनः पुन्यं, तच्च तदानीन्तनप्रकृत्यर्थ-
सजातीयक्रियान्तरध्वंसकालीनत्वे सति वर्तमाना-
दिकृतिविषयत्वम् । पापच्यते इत्यादौ तादृश-
कालीनत्वमेव यङा प्रत्याय्यते । तर्का. पृ०- 57 ।
froq"धातोरेकाचो हलादेः क्रियासमभिव्याहारे यङ्"
 
ouiss vilonibaib on
 
hibab
 
यौगिकं च तद्रूढञ्चेति व्युत्पत्त्या योगेन रूढ्या च
 
परस्परस्वतन्त्ररूपेणार्थप्रतिपादकं यौगिकरूढम् ।
यथोद्भिदादिपदम् । यत्र तु यौगिकार्थरूढ्यर्थयोः
स्वातन्त्रेण बोध: तद्यौगिकरूढ़म् ।
 
IPO.
 
पा. सू. 3/1/22।
 
Relative pronoun 'What' (that)
यत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयताऽवच्छेद-