This page has not been fully proofread.

94 न्यायपारिभाषिकशब्दावली
 
यलः
 
sonstedua gnivo
Fler stir
 
युक्तः
 
महत्परिमाणलक्षणम्।
 
- Volitional effort
 

 
योगजधर्मलक्षणाप्रत्यासत्तिः
 
DE
 
युञ्जानः
 
:FIER FIP T575
 
योग्यता
 
1
 
noinigo na
 
ि
 
सम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धा
वच्छिन्नकारणत्वसमानाधिकरणजातिमत्त
 
1012
 

 
di
 
उत्साहः प्रत्यनः । कृत्युत्साहपदद्वयवाच्यः प्रयत्नः
यत्नत्वजातिमत्त्वं यत्नस्य लक्षणम् ।
 
niM
 
By practising yoga exercises on
gains certain occult virtues a
powers by which one is enable
to have knowledge of things pas
Present and future with 0
without any external sense-objec
 
contact
 
योगाभ्यासजनितो धर्मविशेषः श्रुतिस्मृतिपुराणा
दिप्रतिपाद्यः। योग: चित्तवृत्तिनिरोधस्तज्जन्य संय
ध्यानधारणासमाध्यामकः सन्निकर्षः ।
 
Those who have attained suc
powers
 
युक्तस्य तावद्योगजधर्मसहायेन मनसा आकाश
परमाण्वादिनिखिलपर्दाथगोचरं ज्ञानं सर्वदैव भवति
 
Those who are on the road for suc
 
attainment
 
चिन्ताविशेषोऽपि सहकारीति ।
 
Congruity, Compatibility
बाधकप्रमाविरहो योग्यता । अर्थाऽबाधो योग्यत