This page has not been fully proofread.

92 न्यायपारिभाषिकशब्दावली
 

 
भूतम्
 
भूतत्वम्
 
भावना
 
भेदः
 
भिन्नम्
 
":
 
भावना
 
शामि
y
 
भक्ति:/भाक्तः
 
वीडि
 
-
 
bawegmoeyhudam
 
-
 
FFF
 
novtfaot
 
-
 
दन्यतमव्रत्त्वरूपं भावत्वम् । भावपदार्थेषु त्रीणि
तादृशसम्बन्धित्वानि स्वरूपसम्बन्धेन वर्तन्ते, अतः
 
स्वरूपसम्बन्धेन तदन्यतमवत्त्वं भावत्वम् ।
विधिमुखप्रत्ययविषयत्वम् भावत्वम्।
 
1
 
Element
 
Secondary Signification
 
तस्माच्छक्तेरिव भक्तेरपि ज्ञानमनुभावकं भवत्येव
श. श. प्र. पृ० 159 । भक्तेरपि-लक्षणाय
linsavihi अपि। श. श. प्र. कृ. का. टी. पृ० -159
 
Difference
 
अन्योन्याभावः । अन्योन्याभाव एव भेदः - न. न्या
 
भा. प्रः पृ० - 6 ।
 
Different
 
भेदानुयोगि।
 
Mental impression, Reminiscent
 
-
 
पृथिव्यप्तेजोवाय्वाकाशानि पञ्चभूतानि ।
 
Elementness
 
बहिरिन्द्रियग्राह्यत्वे सति विशेषगुणवत्त्वम् ।
आत्मभिन्नत्वे सति विशेषगुणवत्त्वं भूतत्वम्।
 
Activity producing the bringing
 
etc
 
भावना नाम भवितुर्भवनानुकूलो भावकव्यापार-
विशेष: - मी.
मा. न्या० प्र. पृ० - 10 ।
 
-
 
impression
 
अनुभवजन्या स्मृतिहेतुः भावना। विशिष्टज्ञानजन्य
भावनाख्यसंस्कारः।