This page has not been fully proofread.

बहुव्रीहिः
 
बहुवचनम्
 
भावः
 
भावत्वम्
 
ho
 
1
 
-
 
-
 
न्यायपारिभाषिकशब्दावली 91
 
यस्य साध्याभावः प्रमाणान्तरेण पक्षे निश्चित: स
बाधित: ः। यथा बह्निरनुष्णो द्रव्यत्वात् । यस्य
प्रत्यक्षादिप्रमाणेन पक्षे साध्याभावः परिच्छिन्नस्य
कालात्ययापदिष्टः स एव बाधितविषय इत्युच्यते ।
"कालात्ययापदिष्ट: कालातीतः" । न्या. सू.
 
1/2/09 I
 
Attributive Compound
 
स्वांशस्य निरूढ़लक्षणया ज्ञापकेन शब्देन घटितः
स्वगर्भस्य यादृशार्थस्य सम्बन्धित्वप्रकारेणान्वय-
बोधं प्रति समर्थः समासः स्वगर्भतादृशार्थसम्बन्धि-
बोधने बहुव्रीहिरित्यर्थ: । (श. श. प्र. स. प्र.)।
"अन्यपदार्थप्रधानो बहुव्रीहिः "व्या. कौ । "
नीलाम्बरः। "शेषाद्बहुव्रीहिः" पा. सू.।
 
Plural
 
बहुत्वविवक्षायां बहुवचनम्। "बहुषु बहुवचनम्"
पा. सू. 1/4/21। व्यक्तौ बहुवचनम्।
 
Existence, Positiveentity
 
विधिमुखप्रत्ययविषयः।
 
"भाव: षड्विधः - द्रव्य-गुण-कर्म-सामान्य-
विशेष-समवायभेदात् ।"
 
Presence - ness, Positive ness
स्वरूपसम्बन्धेन -समवायावच्छिन्नसत्तासम्बन्धित्व
 
-स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नसत्ता
सम्बन्धित्व -स्वसमवाय (संसर्गत्वाख्य)
विशेषणतासम्बन्धावच्छिन्नसत्तासम्बन्धित्वैत-
4.