This page has not been fully proofread.

90 न्यायपारिभाषिकशब्दावली
 
परम्परासम्बन्धः
 
auook
 
Tyranthe
 
FIGYET
 
फलम्
 
सम्बन्धान्तरघटितः (यस्य सम्बन्धस्य निर्माणे
सम्बन्धान्तरापेक्षा विद्यते तादृशः) सम्बन्धः
परम्परासम्बन्धः यथा - स्वसमवायिसमवेतत्वरूपेण
सामानाधिकरण्यनामकेन परम्परया सम्बन्धः पटे
aldlwal adl तन्तोरपि रूपमस्ति । न. न्या. भा. प्र. पृ० - 2 ।
 
बुद्धिः
 
येन सम्बन्धेन यन्नास्तीत्युच्यते तन्निष्ठा प्रतियोगिता
तत्सम्बन्धावच्छिन्ना । संयोगसम्बन्धेन घटो नास्ति
संयोगसम्बन्धः प्रतियोगितावच्छेदकसम्बन्धः त.
स. सर्व. पृ० - 22 । -
 
System
 
Indirect Relation
 
-
 
relation, De- limiting relation of
counterpositiveness
 
- Fruit
 
फलोपधायककारणम्- Actual Cause
 
-
 
फोर
 
प्रवृत्तिदोषजनितोऽर्थः फलम् । न्या. सू. 1/1/20 ।
 
फलनिष्पादकत्वम्। स्वजनकत्वसम्बन्धेन फल-
विशिष्टत्वम् ।
 
Cognition, Knowledge, Intellect
 
सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । बुद्धिरुपलब्धि-
र्ज्ञानमित्यनर्थान्तरम् – न्या. सू. 1/1/15।
 
बाधितः - कालात्ययापदिष्टः
 
-
 
The stultified reason, Belated
reason, Contradicted reason