This page has not been fully proofread.


 
प्रतियोगिसमानाधिकरणम्
 
OSIM P
 
प्रयोजकत्वम्
 
ए)
 
Cpm
 
प्रतियोग्यसमानाधिकरणम्
 
प्रयोज्यत्वम्
 
-
 
1
 
ballsinagbalwo
 
न्यायपारिभाषिकशब्दावली 89
 
अधिकरणं यस्य अभावस्य तादृशाभावः ।
स्वप्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यभाव:-
स्वं लक्षणघटकाभावः ।
 
1
 
Having a common locus with the
counterpositive
 
अव्याप्यवृत्तिरभावः प्रतियोगिसमानाधिकरणो
भवति । यथा वृक्षे कपिसंयोगाभावः, वृक्षे
कपिसंयोगः कपिसंयोगाभावश्चास्ति । न. न्या. भा.
प्र. पृ० - 5 ।
 
-
 
Not sharing the locus with the
counterpositive
 
प्रतियोगिनोऽधिकरणेऽवर्त्तमानोऽभावः । व्याप्य-
वृत्तिस्तु प्रतियोग्यसमानाधिकरणः । यथा-आकाशे
रूपाभावः। आकाशे रूपाभाव एवास्ति, न तु
रूपमिति ।
 
Promoterness
 
परम्परया कार्यजनकत्वम् । यथा काश्यां मरणा-
न्मुक्तिरित्यादौ मोक्षं प्रति काशी मरणस्य प्रयोज-
कत्वम् ।अत्र मुक्तौ तत्त्वज्ञानस्यैव साक्षात्कारणत्वम्।
काशीमरणस्य तु मुक्तौ परम्परया कारणत्वम्
इति तस्य प्रयोजकत्वं ज्ञेयम् । न्या. को. पृ० 571।
 
Promotedness
 
प्रयोजकत्वनिरूपकत्वम् । न्या. को. पृ० 572
 
प्रतियोगितावच्छेदकसम्बन्ध: 002
 
Limitor of counter positiveness