This page has not been fully proofread.

88
 
न्यायपारिभाषिकशब्दावली
 
Si poli
 
प्रतियोगिताकत्वसम्बन्धः,
प्रतियोगितानिरूपकत्वसम्बन्धः
 
TE
 
प्रतियोगितात्वम् -
 
nailsion
 
भूतलम्) घटस्य प्रतियोगित्वं भूतलस्यानुयोगित्वं
संयोगस्य च प्रतियोगिता सम्बन्धेन घटवृत्तित्वम् ।
व्या. पं. मा. वंग. टी. भू. ।
 
mste
 
फिर
 
Relation of the determinantness
 
G
 
of the counterpositive - ness
 
यदि प्रतियोगितायाः नियामकं निरूपकत्वं भवति
तर्हि प्रतियोगि प्रतियोगितानिरूपकत्वसम्बन्धेन
अभावे तिष्ठति । यथा घटाभावः प्रतियोगिता-
सम्बन्धेन घटे, घटात्मकप्रतियोगि च प्रतियोगिता-
निरूपकत्वसम्बधेन अभावे तिष्ठति । व्या. पंच.
मा. वंग. टी. भू. ।
 
Counterpositiveness - ness
 
प्रतियोगितायां वर्तमानो धर्मः प्रतियोगितात्वम् ।
न्या. द. वि ।
 
प्रतियोगिव्यधिकरणम्- Deffering in locus from the
 
counterpositive
प्रतियोग्यनधिकरणवृत्तित्वम् । प्रतियोग्यधिकरणा-
वृत्तित्वम् । प्रतियोग्यनधिकरणत्वं - प्रतियोगिता-
वच्छेदकावच्छिन्नानधिकरणत्वम् । व्याप्यवृत्तिस्तु
प्रतियोगिव्यधिकरणः । यथा आकाशे रूपाभाव:-
न. न्या. भा. प्र. पृ० - 6 ।
 
प्रतियोगिव्यधिकरणाभावः
 
- An absence whose locus is
inferred
 
-
 
प्रतियोगिनो यदधिकरणं ततो विरुद्धं भिन्नम्